SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् केशिगौतमीयनाम त्रयोविंश ९३४ Isll Illl मध्ययनम् lel || ||oll तदर्चनाय लोकोऽयं, यातीत्याकर्ण्य तद्गिरम् । द्रष्टुं तत्कौतुकं स्वामी, तत्रागात्सपरिच्छदः ।। २६४।। पञ्चाग्निसाधकं तं च, पश्यन्नवधिनाधिपः । वह्निकुण्डक्षिप्तकाष्ठे, दह्यमानाहिमक्षत ।। २६५।। तत्प्रेक्ष्य प्रभुरुद्वेल-कृपाम्भोधिरदोऽवदत् । अहो तपस्यतो-ऽप्यस्याऽज्ञानं यत्र दयागुणः ! ।।२६६।। विना चक्षुर्मुखमिव, धर्मः कीदकृपां विना ? । कायक्लेशोऽपि विफलो, निष्कृपस्य पशोरिव ।। २६७।। तदाकर्ण्य कठोऽशंस-द्राजपुत्र ! भवादृशाः । दक्षाः स्युर्गजशिक्षादौ, धर्मे तु मुनयो वयम् ।।२६८।। ततोऽग्निकुण्डानिष्कास्य, तत्काष्ठं सेवकैविभुः । यत्नेनाभेदयत्तस्मा-निरगाछोरगों' गुरुः ।। २६९।। द्विजिह्वः सोऽपि हि ज्वाला-जिह्वज्वालातिविह्वलः । प्रभुदर्शनपीयूषं, प्राप्यान्तः पिप्रिये भृशम् ! ।। २७०।। परलोकाध्वपान्थस्य, तस्याहे: स्वनरैः प्रभुः । प्रत्याख्याननमस्कारा-दिकं "शम्बलमार्पयत् ! ।।२७१।। सर्पः सोऽपि प्रतीयेष, तत्समग्रं समाहितः । कृपारसाया दृष्ट्या, प्रेक्ष्यमाणोऽर्हता स्वयम् ।। २७२।। विपद्य सोऽथ नागोऽभू-नागेन्द्रो धरणाभिधः । जिननिध्यानसुध्यान-नमस्कारप्रभावतः ! ॥२७३।। अहो ! अस्य कुमारस्य, विज्ञानमिति वादिभिः । स्तूयमानो जनैः स्वामी, निजं धामागमत्ततः ।। २७४।। तद्वीक्ष्याकर्ण्य चात्यन्तं, विलक्षोऽन्तः शठः कठः । बालं तपोऽतनोद्वाढं, सन्मार्गाप्तिः क्व तादृशम् ! ।।२७५।। १-२ सर्पः । ३ अग्निज्वालापीडात्रस्तः । ४ पाथेयम् । |slil Mall ९३४ II 1/01 lel Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy