SearchBrowseAboutContactDonate
Page Preview
Page 977
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९३५ केशिगौतमीयनाम त्रयोविंशमध्ययनम् Isll ia Isu || || llell lion Mol iell llell lls मृत्वा च मेघमालीति, नामा भवनवासिषु । सोऽभून्मेघकुमारेषु, देवो मिथ्यात्वमोहितः ।। २७६।। अथान्यदा वसन्ता, क्रीडोद्यानं गतो जिनः । प्रासादभित्तौ चित्रस्थं, नेमिवृत्तान्तमैक्षत ।। २७७।। दध्यौ च धन्योऽर्हन्त्रेमि-र्यः कुमारोऽग्रहीद् व्रतम् । हित्वा राजीमती गाढा-नुरागामपि कन्यकाम् ।। २७८ ।। तन्निस्सङ्गोहमपि हि, भवामीति मतिर्विभुः । तीर्थं प्रवर्त्तयेत्यूचे-ऽभ्येत्य लोकान्तिकैः सुरैः ।। २७९।। ततो दत्वाऽऽब्दिकं दानं, धनैर्धनदपूरितैः । पित्रोरनुज्ञा जग्राह, व्रताय परमेश्वरः ।। २८०।। नरेन्द्ररश्वसेनाद्यै-रिन्द्रैः शक्रादिकैस्ततः । दीक्षाभिषेकः श्रीपार्श्व-प्रभोश्चक्रे महामहैः ।। २८१।। अथारूढः सुरैरूढां, विशालां शिबिकां विभुः । देवदुन्दुभिनिर्घोषापूर्णद्यावाक्षमान्तरः ।। २८२।। श्रेयसां विश्रमपदं, गत्वाऽऽश्रमपदं वनम् । याप्ययानादवातारी-ममत्वादिव तन्मनः ।। २८३।। (युग्मम्) विहाय तत्र भूषादि, मूनि लोचं विधाय च । वामस्कन्धे देवदूष्यं, दधन्यस्तं बिडौ जसा ।। २८४ ।। त्रिंशद्वर्षया: स्वामी, सह नृणां शतैत्रिभिः । कृताष्टमतपाः सर्व-विरतिं प्रत्यपद्यत ।। २८५।। (युग्मम्) लेभे मन:पर्ययावं, तुर्यज्ञानं जिनस्तदा । भुवि भारुण्डपक्षीवा-ऽप्रमत्तो विजहार च ।। २८६।। वासवा अपि शक्राद्याः, कृतस्वामिव्रतोत्सवाः । गत्वा नन्दीश्वरे कृत्वा-ऽष्टाहिकां स्वाश्रयं ययुः ।। २८७।। अन्यदा नगराभ्यर्ण-देशस्थं तापसाश्रमम् । विभुर्जगाम विहरन, मार्तण्ड'श्चास्तपर्वतम् ।। २८८।। foll Isl Isil fiell ||oll llel all Iell Ifoll lioll foll foll llel इन्द्रेण । २ अर्कः । lloll Ifoll ९३५ lol foll fall Wol ||७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy