SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ iel ला llel उत्तराध्ययन- जरा हरति नरस्य हे राजन् ! यतश्चैवमतः पाञ्चालराज ! वचनं श्रृणु, किन्तदित्याह - मा कार्षीः, कर्माणि महालयानि अतिशयमहान्ति ill चित्रसम्भूतीयसूत्रम् पञ्चेन्द्रियवधादीनीति सूत्रार्थः ।।२६ ।। एवं मुनिनोक्ते चक्री स्माह - नाम ६११ त्रयोदशअहंपि जाणामि जहेह साहू, जं मे तुमं साहसि वक्कमेअं । मध्ययनम् भोगा इमे संगकरा हवंति, जे दुचया अज्जो ! अम्हारिसेहिं ।।२७।। व्याख्या - अहमपि जानामि तथेति शेषः, यथा येन प्रकारेण इह जगति साधो ! यन्मे मम त्वं साधयसि कथयसि वाक्यमुपदेशरूपं वचः 16 एतदनन्तरोक्तं, तत्किं भोगान जहासीत्याह-भोगा इमे प्रत्यक्षाः सङ्गकरा: प्रतिबन्धोत्पादका भवन्ति, ये दुस्त्यजा आर्य ! अस्माद्दशैर्गुरुकर्मभिरिति is सूत्रार्थः ।। २७।। किञ्च - हत्थिणपुरंमि चित्ता, दट्टणं नरवई महिड्डिअं । कामभोगेसु गिद्धेणं, निआणमसुहं कडं ।। २८ ।। तस्स मे अप्पडिकंतस्स, इमं एआरिसं फलं । जाणमाणेवि जं धम्मं, कामभोगेसु मुच्छिओ ।।२९।। (जुयलं) 6 व्याख्या – हस्तिनापुरे हे चित्र ! प्राग्भवे चित्रामुने ! दृष्ट्वा नरपतिं सनत्कुमारसझं तुर्यचक्रिणं महद्धिकं कामभोगेषु गृद्धेन मयेति शेष:, । निदानमशुभमशुभानुबन्धि कृतम् ।।२८।। तस्सत्ति' सुब्व्यत्ययात्तस्मान्निदानान्मे ममाप्रतिक्रान्तस्याऽप्रतिनिवृत्तस्य तदा हि त्वया बहूक्तेपि न । ६११ viol 61 ला on Jain Education ind For Personal & Private Use Only IPollowmtiainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy