________________
||sl
ish
उत्तराध्ययन- मन्मनसो निवृत्तिरभूदितीदं एतादृशं अनन्तरवक्ष्यमाणरूपं फलं कार्यं जातमिति शेषः, यत्कीदृशमित्याह-जानन्नपि यदहं धर्म श्रुतधर्मादिकं ॥ चित्रसम्भूतीयसूत्रम्
का कामभोगेषु मूर्छितो गृद्धः तदेतत्कामभोगेषु मूर्छनं मम निदानस्य फलमिति सूत्रद्वयार्थः ।।२९।। पुनर्निदानफलमेवोदाहरणेन दर्शयितुमाह - ६१२
s Isl नागो जहा पंकजलावसण्णो, दटुं थलं नाभिसमेइ तीरं ।
त्रयोदश||
मध्ययनम् एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्वयामो ।।३०।। व्याख्या - नागो हस्ती यथेत्यौपम्ये, पङ्कप्रधानं जलं पङ्कजलं तत्रावसनो निमग्नः सन् दृष्ट्वा स्थलं न नैवाभिसमेति प्राप्नोति तीरं पारं, अपेर्गम्यत्वात्तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धा न भिक्षोः साधोर्मार्ग सदाचाररूपं अनुव्रजामोऽनुसराम इति का सूत्रार्थः ।। ३० ।। पुनरनित्यतां दर्शयितुं मुनिराह - ||Gll ||oll
अच्छेइ कालो तरंति राईओ, न यावि भोगा पुरिसाण निया। islil
उविञ्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ।।३१।। व्याख्या - अत्येति अतिक्रामति कालो यथायुष्ककाल:, किमिति ? यतस्त्वरन्ते शीघ्रं गच्छन्ति रात्रयो रजन्यो । कि दिनोपलक्षणञ्चैतत्ततोऽनेनायुषोऽस्थिरत्वमुक्तं, उक्तञ्च - "क्षणयामदिवसमास-च्छलेन गच्छन्ति जीवितदलानि । इति विद्वानपि कथमिह,
६१२
Joil
in Education Interation
For Personal & Private Use Only
www.jainelibrary.org