________________
le
NEN
उत्तराध्ययन
सूत्रम्
We
६१३
Me
llsil
Isl
Mel
llol Isll
Mell गच्छसि निद्रावशं रात्रौ ।।१।।" न च भोगा अपि अपेरत्र सम्बन्धात् पुरुषाणां नित्याः शाश्वताः, यत उपेत्य स्वप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगा: ii चित्रसम्भूतीयin पुरुषं त्यजन्ति, कमिव क इवेत्याह - द्रुमं यथा क्षीणफलं, वेत्यौपम्ये भिन्नक्रमश्च, ततः पक्षिण इव विहगा इव फलोपमानि हि पुण्यानि ततस्तदपगमे
us नाम il क्षीणफलं वृक्षमिव पुरुषं पक्षिण इव भोगा मुञ्चन्तीति सूत्रार्थः ।।३१।। यत एवमतः -
त्रयोदश
मध्ययनम् जइ तंसि भोगे चइउं असत्तो, अज्जाई कम्माई करेहि रायं ।
धम्मठिओ सव्वपयाणुकंपी, तो होहिसि देवो इओ विउव्वी ।।३२।। व्याख्या - यदि त्वमसि भोगांस्त्यक्तुमशक्तः ततः किमित्याह-आर्याणि शिष्टजनोचितानि कर्माणि कार्याणि कुरु हे राजन् ! धर्मे ॥ प्रक्रमागृहस्थधर्म सम्यग्दृष्ट्याद्याचारलक्षणे स्थितः सन् सर्वप्रजानुकम्पी समस्तप्राणीदयापरः, ततः किं फलमित्याह-तत MI आर्यकर्मकरणाद्भविष्यसि देवो वैमानिक इतोऽस्मान्मनुष्यभवादनन्तरं 'विउब्वित्ति' वैक्रियशरीरवानिति सूत्रार्थः ।। ३२।। एवमुक्तोपि यदासौ in न किञ्चित्प्रत्यपद्यत तदा मुनिः स्माह - न तुज्झ भोगे चइऊण बुद्धी, गिद्धोसि आरंभपरिग्गहेसु ।
||७|| मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं आमंतिओसि ।।३३।। व्याख्या - न नैव तव भोगानुपलक्षणत्वादनार्यकर्माणि च त्यक्तुं बुद्धिः, गृद्धः प्रसक्तोसि वर्त्तसे आरम्भपरिग्रहेषु सावध व्यापारेषु
६१३
llsil
lol
Hell
llell
llsil
llsil
llell llell
16ll lie llell
liell in Education International
leil llell Ioll
Isil
For Personal & Private Use Only
www.jainelibrary.org