________________
उत्तराध्ययनसूत्रम्
६१०
स्वकर्मेवात्मनो द्वितीयं यस्य स स्वकर्मात्मद्वितीयः, अवशोऽस्वतन्त्रः प्रयाति परमन्यं भवं जन्म सुन्दरं स्वर्गादिकं, पापकं वा नरकादिकं चित्रसम्भूतीयस्वकृतकर्मानुरूपमिति भावः ।। २४ ।। अथ जीवत्यक्तशरीरस्य का वार्त्तेत्याह -
नाम
॥७॥ त्रयोदश
मध्ययनम्
तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं
भजाय पुत्तोवि अ नायओ वा, दायारमन्नं अणुसंकमंति ।। २५ ।।
Jain Education International
व्याख्या - तदिति यत्तेन त्यक्तं एककं अद्वितीयं तुच्छमसारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि चितिगतं चिताप्राप्तं दग्ध्वा तुः पूरणे पावकेनाग्निना भार्या च पुत्रोपि च ज्ञातयश्च दातारमन्यं अनुसङ्क्रामन्ति उपसर्पन्ति, ते हि गृहमनेनापावनमिति तद्बहिर्निष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा, कृत्वा च लौकिककृत्यानि, आक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थसिद्ध्यै अन्यमनुवर्त्तन्ते, न तु तद्वार्त्तामपि पृच्छतीत्याशय इति सूत्रचतुष्कार्थः ।। २५ ।। किञ्च -
वणिज्जई जीविअप्पमायं, वण्णं जरा हरइ नरस्स रायं ।
पंचालराया वयणं सुणाहि, मा कासि कम्माई महालयाई ।। २६ । ।
AT TO ADDDDDD
व्याख्या - उपनीयते ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिर्जीवितं अप्रमादं प्रमादं विनैव अवीचिमरणेनेति भावः, वर्णं सुस्निग्धच्छायात्मकं
For Personal & Private Use Only
DDDDDDDDDDDDD
६१०
www.jainelibrary.org