SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ६१० स्वकर्मेवात्मनो द्वितीयं यस्य स स्वकर्मात्मद्वितीयः, अवशोऽस्वतन्त्रः प्रयाति परमन्यं भवं जन्म सुन्दरं स्वर्गादिकं, पापकं वा नरकादिकं चित्रसम्भूतीयस्वकृतकर्मानुरूपमिति भावः ।। २४ ।। अथ जीवत्यक्तशरीरस्य का वार्त्तेत्याह - नाम ॥७॥ त्रयोदश मध्ययनम् तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं भजाय पुत्तोवि अ नायओ वा, दायारमन्नं अणुसंकमंति ।। २५ ।। Jain Education International व्याख्या - तदिति यत्तेन त्यक्तं एककं अद्वितीयं तुच्छमसारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि चितिगतं चिताप्राप्तं दग्ध्वा तुः पूरणे पावकेनाग्निना भार्या च पुत्रोपि च ज्ञातयश्च दातारमन्यं अनुसङ्क्रामन्ति उपसर्पन्ति, ते हि गृहमनेनापावनमिति तद्बहिर्निष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा, कृत्वा च लौकिककृत्यानि, आक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थसिद्ध्यै अन्यमनुवर्त्तन्ते, न तु तद्वार्त्तामपि पृच्छतीत्याशय इति सूत्रचतुष्कार्थः ।। २५ ।। किञ्च - वणिज्जई जीविअप्पमायं, वण्णं जरा हरइ नरस्स रायं । पंचालराया वयणं सुणाहि, मा कासि कम्माई महालयाई ।। २६ । । AT TO ADDDDDD व्याख्या - उपनीयते ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिर्जीवितं अप्रमादं प्रमादं विनैव अवीचिमरणेनेति भावः, वर्णं सुस्निग्धच्छायात्मकं For Personal & Private Use Only DDDDDDDDDDDDD ६१० www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy