SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ le उत्तराध्ययन सूत्रम् ६०९ नाम llell llel 16 ||oll Nor ॥डा हुत्ति' नयत्येव, अन्तकाले आयुःक्षयावसरे, न च तस्य मृत्युना नीयमानस्य माता वा पिता वा भ्राता वा काले तस्मिन् जीवितान्तरूपे, अंशं चित्रसम्भूतीयका प्रक्रमाजीवितस्य भागं धारयन्ति, मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि नृपादौ स्वजनसर्वस्वं हरति स्वधनदानात्स्वजनैस्तद्रक्ष्यते, नैवं | स्वजीवितांशदानेन तज्जीवितं धार्यते इति भावः, ।। २२।। न च जीवितारक्षणेपि दुःखांशहारिणो भाविन इत्यपि ध्येयमित्याह - ial त्रयोदश मध्ययनम् न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा । इक्को सयं पञ्चणु होइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ।।२३।। व्याख्या - न तस्य मृत्युना नीयमानस्य दुःखं शारीरं मानसं वा विभजन्ते विभागीकुर्वन्ति जातयो दूरवर्तिनः स्वजनाः, न मित्रवर्गाः Is सुहृत्समूहाः, न सुताः पुत्राः, न बान्धवा निकटवर्तिनः स्वजनाः, किन्तु एकः स्वयं प्रत्यनुभवति वेदयते दुःखं, किमिति ? यतः कर्तारमेव अनुयाति M|| कर्म ।।२३।। इत्थमशरणभावनामुक्त्वा एकत्वभावनामाह - चिच्चा दुपयं च चउप्पयं च, खित्तं गिहं धण्ण धनं च सव्वं । सकम्मप्पबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ।।२४ ।। व्याख्या - त्यक्त्वा द्विपदं च भार्यादि, चतुष्पदं च हस्त्यादि, क्षेत्रमिक्षुक्षेत्रादि, गृहं धवलगृहादि, धनं कनकादि, धान्यं च शाल्यादि सर्वं, Isl Mol llell || ||61 llell lel foll Isl lisil || ||bol 16ll llol lish le liell ||G Isl Wel in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy