________________
le
उत्तराध्ययन
सूत्रम् ६०९
नाम
llell
llel
16
||oll
Nor
॥डा हुत्ति' नयत्येव, अन्तकाले आयुःक्षयावसरे, न च तस्य मृत्युना नीयमानस्य माता वा पिता वा भ्राता वा काले तस्मिन् जीवितान्तरूपे, अंशं चित्रसम्भूतीयका प्रक्रमाजीवितस्य भागं धारयन्ति, मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि नृपादौ स्वजनसर्वस्वं हरति स्वधनदानात्स्वजनैस्तद्रक्ष्यते, नैवं | स्वजीवितांशदानेन तज्जीवितं धार्यते इति भावः, ।। २२।। न च जीवितारक्षणेपि दुःखांशहारिणो भाविन इत्यपि ध्येयमित्याह -
ial त्रयोदश
मध्ययनम् न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा ।
इक्को सयं पञ्चणु होइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ।।२३।। व्याख्या - न तस्य मृत्युना नीयमानस्य दुःखं शारीरं मानसं वा विभजन्ते विभागीकुर्वन्ति जातयो दूरवर्तिनः स्वजनाः, न मित्रवर्गाः Is सुहृत्समूहाः, न सुताः पुत्राः, न बान्धवा निकटवर्तिनः स्वजनाः, किन्तु एकः स्वयं प्रत्यनुभवति वेदयते दुःखं, किमिति ? यतः कर्तारमेव अनुयाति M|| कर्म ।।२३।। इत्थमशरणभावनामुक्त्वा एकत्वभावनामाह -
चिच्चा दुपयं च चउप्पयं च, खित्तं गिहं धण्ण धनं च सव्वं ।
सकम्मप्पबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ।।२४ ।। व्याख्या - त्यक्त्वा द्विपदं च भार्यादि, चतुष्पदं च हस्त्यादि, क्षेत्रमिक्षुक्षेत्रादि, गृहं धवलगृहादि, धनं कनकादि, धान्यं च शाल्यादि सर्वं,
Isl
Mol
llell
|| ||61
llell lel foll Isl lisil
|| ||bol
16ll
llol
lish
le
liell
||G Isl
Wel
in Education International
For Personal & Private Use Only
www.jainelibrary.org