________________
॥७॥
Isl
lall
Holl
16ll
उत्तराध्ययन- 6॥ दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः, किं कृत्वेत्याह-त्यक्त्वा भोगानशाश्वतान्, आदीयते गृह्यते सद्विवेकैरित्यादानश्चारित्रधर्मस्तद्धे-तोरभिनिष्क्राम is चित्रसम्भूतीयसूत्रम् 6॥ आभिमुख्येन प्रव्रज, न हि गृहस्थतायां सर्वचारित्रसम्भव इति सूत्रत्रयार्थः ।।२०।। इत्थमकरणे को दोषः ? इत्याह -
नाम ६०८
on त्रयोदशइह जीवीए राय असासयंमि, धणिअंतु पुण्णाई अकुब्वमाणो ।
मध्ययनम् से सोअई मझुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ।।२१।।। व्याख्या - इह जीविते मनुष्यसम्बन्धिन्यायुषि राजन्नशाश्वते अस्थिरे, 'धणिअंतुत्ति' अतिशयेनैव न तु केतुप्रान्तवञ्चलतामात्रेण, पुण्यानि का ll शुभानुष्ठानान्यकुर्वाणः 'सेत्ति' स पुण्यानुपार्जको जन्तुः शोचति पश्चात्तापं विधत्ते, मृत्युमुखं मरणावसरमुपनीतस्तथाविधकर्मभिरुपढौकितो डा Mel मृत्युमुखोपनीतः सन् धर्ममकृत्वा परम्मित्ति' चस्य गम्यत्वात् परस्मिंश्च लोके जन्मान्तररूपे गत इति शेषः, नरकादौ हि असह्यासातवेदनार्दितः कि
ll शशिनृपवत्किं मया तदैव पुण्यं न कृतमिति खिद्यत एवाधर्मकारीति सूत्रार्थः ।। २१।। न च मृत्युमुखोपनीतस्य परत्र वा दुःखादितस्य MM स्वजनादयस्त्राणाय भाविन इत्याह -
जहेह सीहो व मिअंगहाय, मञ्चू नरं नेइ हु अंतकाले । ||
|| ||
न तस्स माया व पिआ व भाया, कालंमि तम्मि सहरा भवंति ।।२२।। व्याख्या - यथेत्यौपम्ये इहलोके सिंहो मृगारिति पूरणे मृगं हरिणं गृहीत्वा प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं मृत्युर्यमो नरं मानवं नेइ
||
Ish
lel
WOM
||oll
||७||
ilal Jain Education com
For Personal & Private Use Only
www.jainelibrary.org