SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ॥७॥ Ifoll Isll llel Isil Isl llell lil ||oll Isil ||6|| उत्तराध्ययन- ॥ अयं भावः - यदाऽऽवां श्वपाकजातावुत्पत्रौ तदावयोः सर्वजनगर्हिता जातिरासीत्, कदाचित्तां प्राप्यापि अन्यत्रोषितौ स्यातामित्याह-यस्यां! il चित्रसम्भूतीयसूत्रम् वयमित्यावां, प्राकृतत्वाद्बहुवचनं, सर्वजनस्य द्वेष्यावप्रीतिकरौ 'वसीअत्ति' अवसाव उषिताविति यावत्, श्वपाकनिवेशनेषु चाण्डालगृहेषु ।। नाम ६०७ M॥ १८ ।। कदाचित्तत्रापि कलाविशेषादिना अहीलनीयौ स्यातामित्याह - IGN त्रयोदश 61 मध्ययनम् Ill तीसे अ जाईइ उ पाविआए, वुच्छा मु सोवागनिवेसणेसु । सव्वस्स लोगस्स दुगुंछणिज्जा, इहं तु कम्माई पुरेकडाई ।।१९।। व्याख्या - तस्यां च जातौ श्वपचसम्बन्धिन्यां, तुर्विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका कुत्सिता तस्यां 'वुच्छत्ति' उषितौ 'मु' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य जुगुप्सनीयो हीलनीयौ 'इहंति' अस्मिन् जन्मनि, तुः पुनरर्थः, तत इह पुनः ॥ कर्माणि शुभानुष्ठानानि 'पुरे कडाइंति' पुराकृतानि शुभजात्यादेर्निबन्धनमिति शेषः, ततो जातप्रत्ययः पुनरपि तदर्जनायैव यत्नः कार्यो न तु । ॥ विषयाभिष्वङ्गव्याकुलैरेव स्थेयमित्याशयः ।।१९।। एतदेव दर्शयति - सो दाणिसिं राय महाणुभागो, महिड्डिओ पुण्णफलोववेओ । चइत्तु भोगाइं असासयाई, आयाणहेऊ अभिनिक्खमाहि ।।२०।। व्याख्या - 'स' इति यः सम्भूतमुनिः पूर्वमासीत् स त्वं 'दाणिसिंति' इदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपपेतश्च सन् l Moh பா I6I I6I Isi llel llsil Isl ६०७ Mel llel Ifoll lel 16ll Jain Eccions Mall llellwww.jainelibrary.org New For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy