________________
॥७॥
Ifoll
Isll
llel
Isil Isl llell
lil ||oll
Isil
||6||
उत्तराध्ययन- ॥ अयं भावः - यदाऽऽवां श्वपाकजातावुत्पत्रौ तदावयोः सर्वजनगर्हिता जातिरासीत्, कदाचित्तां प्राप्यापि अन्यत्रोषितौ स्यातामित्याह-यस्यां!
il चित्रसम्भूतीयसूत्रम्
वयमित्यावां, प्राकृतत्वाद्बहुवचनं, सर्वजनस्य द्वेष्यावप्रीतिकरौ 'वसीअत्ति' अवसाव उषिताविति यावत्, श्वपाकनिवेशनेषु चाण्डालगृहेषु ।। नाम ६०७ M॥ १८ ।। कदाचित्तत्रापि कलाविशेषादिना अहीलनीयौ स्यातामित्याह -
IGN त्रयोदश
61 मध्ययनम् Ill
तीसे अ जाईइ उ पाविआए, वुच्छा मु सोवागनिवेसणेसु ।
सव्वस्स लोगस्स दुगुंछणिज्जा, इहं तु कम्माई पुरेकडाई ।।१९।। व्याख्या - तस्यां च जातौ श्वपचसम्बन्धिन्यां, तुर्विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका कुत्सिता तस्यां 'वुच्छत्ति' उषितौ 'मु' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य जुगुप्सनीयो हीलनीयौ 'इहंति' अस्मिन् जन्मनि, तुः पुनरर्थः, तत इह पुनः ॥ कर्माणि शुभानुष्ठानानि 'पुरे कडाइंति' पुराकृतानि शुभजात्यादेर्निबन्धनमिति शेषः, ततो जातप्रत्ययः पुनरपि तदर्जनायैव यत्नः कार्यो न तु । ॥ विषयाभिष्वङ्गव्याकुलैरेव स्थेयमित्याशयः ।।१९।। एतदेव दर्शयति -
सो दाणिसिं राय महाणुभागो, महिड्डिओ पुण्णफलोववेओ ।
चइत्तु भोगाइं असासयाई, आयाणहेऊ अभिनिक्खमाहि ।।२०।। व्याख्या - 'स' इति यः सम्भूतमुनिः पूर्वमासीत् स त्वं 'दाणिसिंति' इदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपपेतश्च सन् l
Moh
பா
I6I I6I
Isi
llel
llsil
Isl
६०७
Mel
llel
Ifoll
lel
16ll Jain Eccions
Mall llellwww.jainelibrary.org
New
For Personal & Private Use Only