SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६०६ Ish Nell Isll lel lol ||sl 115 || स्वल्पस्यापि सुवर्णस्य, तदहो महिमा महान् । गिरिवद्गुरुरप्येष, येनासीत्तूलवल्लघुः ।।११।। il चित्रसम्भूतीय || तेनेत्युक्ता शठत्वं मे, भा ज्ञातमिति हिया । वीक्षामास विलक्षा सा, क्षमा प्रत्युत्तराक्षमा ।।१२।। नाम Mall स भाररूपोपि चिरं यथाऽश्मा, मोहात्तयालोठ्यत कण्ठपीठे । भूषास्तथान्या अपि भारभूता, वहन्ति लोका विगलद्विवेकाः ।। १३ ।। त्रयोदश |lol इति श्रेष्ठिसुतवधूकथा ।। तथा सर्वे कामा दुःखावहा मृगादीनामिवायतो दुःखदायित्वान्नरकहेतुत्वाचेति ।।१६।। तथा – मध्ययनम || बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं !। विरत्तकामाण तवोधणाणं, जं भिक्खुणं, सीलगुणे रयाणं ।।१७।। व्याख्या - बालानां मूढानां अभिरामा मनोहरा बालाभिरामास्तेषु दुःखावहेषु दुःखप्रापकेषु न तत्सुखं कामगुणेषु मनोज्ञशब्दादिषु ॥७॥ ISM सेव्यमानेष्वपि हे राजन् ! किं तदित्याह-यत्सुखं 'विरत्तकामाणंति' कामविरक्तानां तपोधनानां भिक्षूणां शीलगुणे रतानां स्यादिति शेष इति ॥ MS सूत्रद्वयार्थः ।।१७।। अथ धर्मफलोपदर्शनेनोपदेष्टुमाह - नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सव्वजणस्स वेसा, वसीअ सोवागनिवेसणेसु ।।१८।। व्याख्या - हे नरेन्द्र ! चक्रवर्तिन् ! जातिरधमा निकृष्टा नराणां मध्येऽभूदिति शेषः, श्वपाकजाति 'दुहओत्ति' द्वयोरप्यावयोर्गतयो:, । Isl Nell ||6! || Isll lel llell libil llell llll ||sil Mel llell ६०६ ||७ llol llol 116ll in Educational llel llel llel fall Homwww.iainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy