________________
उत्तराध्ययन
सूत्रम् ६०६
Ish
Nell
Isll
lel
lol
||sl
115
|| स्वल्पस्यापि सुवर्णस्य, तदहो महिमा महान् । गिरिवद्गुरुरप्येष, येनासीत्तूलवल्लघुः ।।११।।
il चित्रसम्भूतीय
|| तेनेत्युक्ता शठत्वं मे, भा ज्ञातमिति हिया । वीक्षामास विलक्षा सा, क्षमा प्रत्युत्तराक्षमा ।।१२।।
नाम
Mall स भाररूपोपि चिरं यथाऽश्मा, मोहात्तयालोठ्यत कण्ठपीठे । भूषास्तथान्या अपि भारभूता, वहन्ति लोका विगलद्विवेकाः ।। १३ ।। त्रयोदश
|lol इति श्रेष्ठिसुतवधूकथा ।। तथा सर्वे कामा दुःखावहा मृगादीनामिवायतो दुःखदायित्वान्नरकहेतुत्वाचेति ।।१६।। तथा –
मध्ययनम
|| बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं !।
विरत्तकामाण तवोधणाणं, जं भिक्खुणं, सीलगुणे रयाणं ।।१७।। व्याख्या - बालानां मूढानां अभिरामा मनोहरा बालाभिरामास्तेषु दुःखावहेषु दुःखप्रापकेषु न तत्सुखं कामगुणेषु मनोज्ञशब्दादिषु ॥७॥ ISM सेव्यमानेष्वपि हे राजन् ! किं तदित्याह-यत्सुखं 'विरत्तकामाणंति' कामविरक्तानां तपोधनानां भिक्षूणां शीलगुणे रतानां स्यादिति शेष इति ॥ MS सूत्रद्वयार्थः ।।१७।। अथ धर्मफलोपदर्शनेनोपदेष्टुमाह -
नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं ।
जहिं वयं सव्वजणस्स वेसा, वसीअ सोवागनिवेसणेसु ।।१८।। व्याख्या - हे नरेन्द्र ! चक्रवर्तिन् ! जातिरधमा निकृष्टा नराणां मध्येऽभूदिति शेषः, श्वपाकजाति 'दुहओत्ति' द्वयोरप्यावयोर्गतयो:, ।
Isl
Nell ||6!
||
Isll lel llell libil
llell llll
||sil
Mel
llell
६०६
||७ llol llol
116ll in Educational
llel llel llel
fall Homwww.iainelibrary.org
For Personal & Private Use Only