________________
||
उत्तराध्ययन
सूत्रम् ४४८
IN नमिप्रव्रज्यानाम
नवममध्ययनम्
तत् प्राणिनामपुण्यानां, गरीयानप्युपक्रमः । दुःखायैव भवेत्किं वा, पौरुषं विमुखे विधौ ? ।।१०३।। यदुक्तं - "छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वाबलाद्वागुरां । पर्यन्ताग्निशिखाकलापजटिलानिर्गत्य दूरं वनात् ।। व्याधानां शरगोचरादपि जवादुत्प्लुत्य धावन्मृगः । कूपान्त: पतित: करोतु विधुरे किं वा विधौ पौरुषम् ? ।। १०४।।" सत्यप्येवं मया शीलं, नैव त्याज्यं कथञ्चन । पीडनव्यसनेपीक्षु-र्माधुर्यं किं विमुञ्चति ? ।।१०५।। अयञ्च मदनोन्मादो-न्मत्तो वेत्ति न किञ्चन । तदुपायेन केनामुं, दुर्बोधं बोधयाम्यहम् ।। १०६।। अस्य व्याक्षेपहेतोर्वा, कालक्षेपं करोम्यहम् । स हि प्रशस्यत प्राज्ञे-रशुभे समुपस्थिते ।। १०७।। ध्यात्वेति साभ्यधादक्ष !, नीत्वा नन्दीश्वरेऽद्य माम् । देवान् वन्दय तत्राहं, करिष्यामि तव प्रियम् ।। १०८।। ततः स तां विमानस्थां, हष्टो नन्दीश्वरेऽनयत् । तत्र चाहगृहाः सन्ति, द्वापञ्चाशदनश्वराः ।। १०९।। दीर्येषु योजनशतं, तदर्धं पृथुलेषु च । चैत्येषु तेषु तुङ्गेषु, योजनानि द्विसप्ततिम् ।। ११०।। चतुर्विशं शतं सन्ति, प्रतिमाः शाश्वतार्हताम् । सर्वरत्नमया: पञ्च-धनुः शतसमुच्छ्रयाः ।। १११।। (युग्मम्) ततो विमानादुत्तीर्य, मदनाखेचरी मुदा । पूजापूर्वमवन्देता, ऋषभाद्यान् जिनोत्तमान् ।। ११२।। चतुर्ज्ञानधरं तं च, मणिचूडमहामुनिम् । तावुभावपि वन्दित्वा, यथौचित्यं न्यषीदताम् ।। ११३ ।।
lol ||sil |lol
lal
llel
||
liol 16l
४४८
Isl lil lol liall Mara
I
in Education
For Personal Private Use Only