SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७६१ is संयतीयनाम अष्टादशमध्ययनम् सह राजसहस्रेण, प्राव्राजीत्तत्र तीर्थकृत् । तदा मनःपर्ययाह्व, तुर्यज्ञानमवाप च ।।१४।। 'इभारातिरिवाभीतः पृथिव्यां विहरन् विभुः । भूयोऽप्यागात्सहस्राम्र-वणं संवत्सरैत्रिभिः ।। १५ ।। तदा चाभ्युदिते भर्तुः, केवलज्ञानभास्करे । 'समे समेत्य समव-सरणं वासवा व्यधुः ।।१६।। वाण्या योजनगामिन्या, सर्वभाषानुयातया । पूर्वसिंहासने तत्रा-ऽऽसित्वा धर्म जगी जिनः ।।१७।। तं चाकर्ण्य जिनाभ्यणे, नेके पर्यव्रजन जनाः । 'त्रयस्त्रिंशद्गणधराः, स्वामिना तेषु चक्रिरे ।।१८।। श्रमणानां प्रभोः पञ्चा-शत्सहस्राणि जज्ञिरे । श्रमणीनां पुन: षष्टि-सहस्राणि महात्मनाम् ।।१९।। लक्षं चतुरशीत्या च, सहस्त्रैर्युक्तमास्तिकाः । द्वासप्ततिसहस्राग्रं, लक्षत्रयमुपासिकाः ।।२०।। अनुग्रहीतुं भविनो, भूमौ विहरतोऽर्हतः । सङ्घश्चतुर्विध इति, जज्ञे गुणमणीनिधिः ।।२१।। समभागं कुमारत्वा-दिके स्थानचतुष्टये । आयुश्चतुरशीत्यब्द-सहस्राणि प्रभोरभूत् ।। २२।। निर्वाणकालं ज्ञात्वाऽथ, गत्वा सम्मेतपर्वते । सह साधुसहस्त्रेणा-ऽनशनं विदधेऽधिपः ।।२३।। एकेन मासेन स सार्वसार्व-भौमो महानन्दपदं ततोऽगात् । निर्वाणकाले च समेत्य तस्य, सर्ववितेने महिमा सुरेशैः ।।२४।। इति श्रीअरनाथकथा ।। ४०।। ||slil || || || ||all IIsl IIsl Ifoll Tell HP सिंहः । २ सर्व । ३ त्रयविंगणधरान् तेषु चास्थापयत् प्रभुः ।। इति 'प' पुस्तके ।। ७६१ 161 ||6| For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy