________________
उत्तराध्ययन
सूत्रम्
llell is संयतीयनाम
sill ||sil अष्टादश|
मध्ययनम् loll ||sil
Mail Mall |Mall Isll lall ||sil
७६०
foll
चिरं तप्त्वा तपस्तीव्र, प्रपाल्य व्रतमुत्तमम् । प्रायं प्रपद्य स सुरो, जज्ञे ग्रैवेयकेऽन्तिमे ।।३।। इतश्च भरतेऽत्रैव, श्रीहास्तिनपुरेऽभवत् । राजा सुदर्शनो लोक-दर्शनानन्दिदर्शनः ।। ४ ।। देवीसजाऽभवदेवी, तस्य देवीव सुन्दरा । जीवो धनपतेश्च्युत्वा, तस्याः कुक्षाववातरत् ।।५।। चतुर्दश महास्वप्नां-स्तदा राज्ञी ददर्श सा । ज्ञानत्रयधरस्तस्या, गर्भोऽपि ववृधे सुखम् ।।६।। क्रमाश नन्दनं नन्द्या-वर्ताक्षं काञ्चनद्युतिम् । असूत सा महादेवी, महासेनमिवाद्रिजा ।। ७।। सूतिकर्माणि तस्याथ, दिक्कुमार्यो वितेनिरे । चक्रे जन्माऽभिषेकश्चा-ऽखिलैरिन्द्रैः सुराचले ।।८।। स्वप्ने रत्नारकं माता-ऽपश्यदित्यस्य पार्थिवः । अर इत्यभिधां चक्रे, कृत्वा जन्ममहोत्सवम् ।।९।। क्रमाञ्च कलयन् वृद्धि, त्रिंशञ्चापोभूघनः । पित्राज्ञयाऽङ्गजा राज्ञां, पर्यणेषीत्स यौवने ।।१०।। अन्येद्युः पितुरादेशात्, दधौ राज्यधुरं जिनः । जातचक्रादिरत्नश्चाऽखिलं भरतमन्वशात् ।।११।। चक्रिश्रियं चाऽनासक्तो-ऽभुत योगीव भोजनम् । लोकान्तिकैर्बोधितश्चा-ऽन्यदाऽदादानमाब्दिकम् ।।१२।। राज्यं नियोज्य पुत्रे च, शिबिकासंस्थितो विभुः । ययौ सहस्राम्रवणं, सुरासुरनरैर्वृतः ।।१३।।
Noll
|| ll
lol lifoll
isil
sil lell sil
16
.कात्तिकेयम् ।
७६०
I
lell llel
Rallanesbaryorg
in Econ
For Personal Private Use Only