SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् llell is संयतीयनाम sill ||sil अष्टादश| मध्ययनम् loll ||sil Mail Mall |Mall Isll lall ||sil ७६० foll चिरं तप्त्वा तपस्तीव्र, प्रपाल्य व्रतमुत्तमम् । प्रायं प्रपद्य स सुरो, जज्ञे ग्रैवेयकेऽन्तिमे ।।३।। इतश्च भरतेऽत्रैव, श्रीहास्तिनपुरेऽभवत् । राजा सुदर्शनो लोक-दर्शनानन्दिदर्शनः ।। ४ ।। देवीसजाऽभवदेवी, तस्य देवीव सुन्दरा । जीवो धनपतेश्च्युत्वा, तस्याः कुक्षाववातरत् ।।५।। चतुर्दश महास्वप्नां-स्तदा राज्ञी ददर्श सा । ज्ञानत्रयधरस्तस्या, गर्भोऽपि ववृधे सुखम् ।।६।। क्रमाश नन्दनं नन्द्या-वर्ताक्षं काञ्चनद्युतिम् । असूत सा महादेवी, महासेनमिवाद्रिजा ।। ७।। सूतिकर्माणि तस्याथ, दिक्कुमार्यो वितेनिरे । चक्रे जन्माऽभिषेकश्चा-ऽखिलैरिन्द्रैः सुराचले ।।८।। स्वप्ने रत्नारकं माता-ऽपश्यदित्यस्य पार्थिवः । अर इत्यभिधां चक्रे, कृत्वा जन्ममहोत्सवम् ।।९।। क्रमाञ्च कलयन् वृद्धि, त्रिंशञ्चापोभूघनः । पित्राज्ञयाऽङ्गजा राज्ञां, पर्यणेषीत्स यौवने ।।१०।। अन्येद्युः पितुरादेशात्, दधौ राज्यधुरं जिनः । जातचक्रादिरत्नश्चाऽखिलं भरतमन्वशात् ।।११।। चक्रिश्रियं चाऽनासक्तो-ऽभुत योगीव भोजनम् । लोकान्तिकैर्बोधितश्चा-ऽन्यदाऽदादानमाब्दिकम् ।।१२।। राज्यं नियोज्य पुत्रे च, शिबिकासंस्थितो विभुः । ययौ सहस्राम्रवणं, सुरासुरनरैर्वृतः ।।१३।। Noll || ll lol lifoll isil sil lell sil 16 .कात्तिकेयम् । ७६० I lell llel Rallanesbaryorg in Econ For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy