________________
उत्तराध्ययनपोरिसीए चउब्भाए, वंदित्ताण तओ गुरुं । पडिक्कमित्ता कालस्स, कालं तु पडिलेहए ।। ४५।।
il सामाचारीनाम सूत्रम्
षड्विशः १००० व्याख्या - पौरुष्याः प्रक्रमाञ्चतुर्थ्याश्चतुर्भागेऽवशिष्यमाणे इति शेषः, वन्दित्वा ततो गुरुं प्रतिक्रम्य कालस्य वैरात्रिकस्य कालं प्राभातिकं ॥
is मध्ययनम् तुः पूर्ती, 'पडिलेहएत्ति' प्रत्युपेक्षेत गृह्णीयाञ्च, इह च साक्षात्प्रत्युपेक्षणस्यैव पुनः पुनः कथनं बहुतरविषयत्वात् । मध्यमक्रमापेक्षं चेह । ॥ कालत्रयग्रहणमुक्तं, अन्यथा ह्युत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः कालाः, अपवादतश्चोत्कर्षेण द्वौ जघन्येन त्वेकोऽप्यनुज्ञात एवेति ।। कालग्रहणविधिश्चेहावश्यकवृत्तेरवसेयः ।।
आगए कायवुस्सग्गे, सव्वदुक्खविमोक्खणे । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ।। ४६।। Insll व्याख्या - आगते प्राप्ते कायव्युत्सर्गे कायव्युत्सर्गसमये, शेषं स्पष्टम् । यच्छेह कायोत्सर्गस्य सर्वदुःखविमोक्षण इति विशेषणं पुन: । || isi पुनरुच्यते तदस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थम् । यदुक्तं - "'काउस्सग्गे जह सुट्ठिअस्स, भजंति अंगमंगाई । इअ भिंदंति मुणिवरा,
अट्ठविहं कम्मसंघायं ।।१।।" तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञानशुद्धये कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये || रात्रिकोऽतिचारश्चिन्त्यते ।। तथा चाह -
Isl
||6|| ||sll
HSM
Illl
6
"कायोत्सर्ग यथा सुस्थितस्य भज्यन्तेऽङ्गोपाङ्गानि । एवं भिन्दन्ति मुनिवरा आविर्घ कर्मसहातम् ।।१।।"
१०००
16I
lleI
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org