SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १००१ 116ll Isl isl Isl 16॥ isil ell incil राइअंच अईआरं, चिंतिज अणुपुव्वसो । नाणम्मि दंसणम्मि, चरित्तम्मि तवंमि य ।। ४७।। Gll सामाचारीनाम G षड्विशव्याख्या - रात्रौ भवं रात्रिकं, चः पूरणे, अतिचारं चिन्तयेत् 'अणुपुब्बसोत्ति' आनुपूर्व्या क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दाद्वीर्ये च, मध्ययनम् is शेषकायोत्सर्गेषु तु चतुर्विंशतिस्तवचिन्तनं प्रतीतमेवेति नोक्तम् ।। ततश्च - पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । राइअंतु अईआरं, आलोएज जहक्कम ।। ४८।। Mosil Mail पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ।। ४९।। Mall व्याख्या - स्पष्टे नवरम् 'वंदित्ताणत्ति' वन्दनकपूर्वं क्षमयित्वा ततो वन्दित्वेति द्रष्टव्यम् ।। कायोत्सर्गस्थः किं कुर्यात् ? इत्याह - किं तवं पडिवज्जामि ?, एवं तत्थ विचिंतए । काउस्सग्गं तु पारित्ता, वंदई उ तओ गुरुं ।।५०।। व्याख्या - किं रूपं तपो नमस्कारसहितादि प्रतिपद्येऽहमेवं 'तत्रोत्सर्गे विचिन्तयेत्, वीरो हि भगवान् षण्मासान्निरशनो विहतवान् । | तत्किमहमपि निरशन: शक्तोऽस्म्येतावन्तं कालं स्थातुमुत नेति ? एवं पञ्चमासाद्यपि यावन्नमस्कारसहितं तावत्परिभावयेत् ।। fell पूर्वसूत्रोत्तरार्धोक्तमर्थमनुवदन् सामाचारीशेषमाह - १००१ Nell lall 16ll llell || lish l Isll Mel ||al llo.il ilalll Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy