________________
उत्तराध्ययन
सूत्रम्
१००२
॥६॥
पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवज्जित्ता, करिज्ज सिद्धाण संथवं ।। ५१ ।।
व्याख्या - तवमित्यादि-तपो यथाशक्ति चिन्तितं सम्प्रतिपद्य कुर्यात् सिद्धानां 'संस्तवं' स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयमिति सार्द्धत्रयोदशसूत्रार्थः ।। ३९-५१।। अथाध्ययनार्थोपसंहारमाह -
एसा सामायारी, समासेण विआहिआ । जं चरित्ता बहू जीवा, तीण्णा संसारसागरंति बेमि ।। ५२ ।।
व्याख्या – 'विआहिअत्ति' आख्याता कथिता यां चरित्वा सेव्येति सूत्रार्थः ।। इति ब्रवीमीति प्राग्वत् ।। ५२ ।।
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षड्विंशमध्ययनं सम्पूर्णम् ।। २६ ।।
।। इति षड्विंशमध्ययनं सम्पूर्णम् ।।
Jain Education International
For Personal & Private Use Only
PLEASES
SOTOCOTTTTTTTTT
सामाचारीनाम
विश मध्ययनम्
१००२
www.jninelibrary.org