SearchBrowseAboutContactDonate
Page Preview
Page 1044
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १००२ ॥६॥ पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवज्जित्ता, करिज्ज सिद्धाण संथवं ।। ५१ ।। व्याख्या - तवमित्यादि-तपो यथाशक्ति चिन्तितं सम्प्रतिपद्य कुर्यात् सिद्धानां 'संस्तवं' स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयमिति सार्द्धत्रयोदशसूत्रार्थः ।। ३९-५१।। अथाध्ययनार्थोपसंहारमाह - एसा सामायारी, समासेण विआहिआ । जं चरित्ता बहू जीवा, तीण्णा संसारसागरंति बेमि ।। ५२ ।। व्याख्या – 'विआहिअत्ति' आख्याता कथिता यां चरित्वा सेव्येति सूत्रार्थः ।। इति ब्रवीमीति प्राग्वत् ।। ५२ ।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षड्विंशमध्ययनं सम्पूर्णम् ।। २६ ।। ।। इति षड्विंशमध्ययनं सम्पूर्णम् ।। Jain Education International For Personal & Private Use Only PLEASES SOTOCOTTTTTTTTT सामाचारीनाम विश मध्ययनम् १००२ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy