________________
|
ller
उत्तराध्ययन
सूत्रम् ९९९
Moll
llbil
/6
5
lol
Isll
ller
16ll पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ।। ४१।।
NGll सामाचारीनाम व्याख्या - प्रतिक्रम्य अपराधस्थानेभ्यो निवर्त्य निःशल्यो मायाशल्यादिरहितः 'वंदित्ताणत्ति' सूचकत्वात्सूत्रस्य वन्दनकपूर्वं क्षमयित्वा षड्विंशiall वन्दित्वा च गुरुवन्दनेन ततो गुरुं कायोत्सर्ग चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयरूपं, जातावेकचनम् ।।
II मध्ययनम् INSi Well पारिय काउस्सग्गो, वंदित्ताणं तओ गुरुं । थुइमंगलं च काउं, कालं संपडिलेहए ।। ४२।। Mall
व्याख्या – 'थुइमंगलंति' स्तुतिमङ्गलं सिद्धस्तवरूपं स्तुतित्रयरूपं च कृत्वा कालं प्रादोषिकं सम्प्रत्युपेक्षते, कोऽर्थः ? प्रतिजागतिं । Toll उपलक्षणत्वादृह्णाति च ।।
पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए निद्दमोक्खं तु, सज्झायं तु चउत्थीए ।। ४३।।
व्याख्या - इदं व्याख्यातमेव पुन: कथनं त्वस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् ।। कथं पुन: चतुर्थपौरुष्यां ||ll
स्वाध्यायं कुर्यात् ? इत्याह - ||
पोरिसीए चउत्थीए, कालं तु पडिलेहिआ । सज्झायं तु तओ कुज्जा, अबोहितो असंजए ।।४४।।
व्याख्या – 'कालंति' वैरात्रिकं कालं, तुः पूरणे, प्रत्युपेक्ष्य प्रतिजागर्य गृहीत्वा च स्वाध्यायं ततः कुर्यात् अबोधयन् अनुत्थापयन् असंयतान् ।।
Isl
||6||
llell
lol llol
lel
IIsll Isil llbll
llo
lIsl
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org