SearchBrowseAboutContactDonate
Page Preview
Page 1041
Loading...
Download File
Download File
Page Text
________________ | ller उत्तराध्ययन सूत्रम् ९९९ Moll llbil /6 5 lol Isll ller 16ll पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ।। ४१।। NGll सामाचारीनाम व्याख्या - प्रतिक्रम्य अपराधस्थानेभ्यो निवर्त्य निःशल्यो मायाशल्यादिरहितः 'वंदित्ताणत्ति' सूचकत्वात्सूत्रस्य वन्दनकपूर्वं क्षमयित्वा षड्विंशiall वन्दित्वा च गुरुवन्दनेन ततो गुरुं कायोत्सर्ग चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयरूपं, जातावेकचनम् ।। II मध्ययनम् INSi Well पारिय काउस्सग्गो, वंदित्ताणं तओ गुरुं । थुइमंगलं च काउं, कालं संपडिलेहए ।। ४२।। Mall व्याख्या – 'थुइमंगलंति' स्तुतिमङ्गलं सिद्धस्तवरूपं स्तुतित्रयरूपं च कृत्वा कालं प्रादोषिकं सम्प्रत्युपेक्षते, कोऽर्थः ? प्रतिजागतिं । Toll उपलक्षणत्वादृह्णाति च ।। पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए निद्दमोक्खं तु, सज्झायं तु चउत्थीए ।। ४३।। व्याख्या - इदं व्याख्यातमेव पुन: कथनं त्वस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् ।। कथं पुन: चतुर्थपौरुष्यां ||ll स्वाध्यायं कुर्यात् ? इत्याह - || पोरिसीए चउत्थीए, कालं तु पडिलेहिआ । सज्झायं तु तओ कुज्जा, अबोहितो असंजए ।।४४।। व्याख्या – 'कालंति' वैरात्रिकं कालं, तुः पूरणे, प्रत्युपेक्ष्य प्रतिजागर्य गृहीत्वा च स्वाध्यायं ततः कुर्यात् अबोधयन् अनुत्थापयन् असंयतान् ।। Isl ||6|| llell lol llol lel IIsll Isil llbll llo lIsl Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy