SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Illell 16l MoM Isil llel ॥ चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् MS तृतीय २५१ lleel Isl मध्ययनम् Isl Hell 16|| all lls isi |Gll isil Ill ||6 यद्यारम्भक्षणे कुम्भो-पलम्भोऽस्त्विति भाषितम् । तदप्यसद्यदन्यस्या-रम्भेऽन्यद् दृश्यतां कथम् ? ।। ३२।। तदा हि शिवकादीना-मेवावान्तरकर्मणाम् । वर्त्तते क्रियमाणत्वं, ते च दृश्यन्त एव हि ।। ३३।। कुम्भः पुनरनारब्ध-स्तदानीं दृश्यते कथम् ? । घटं करोतीत्युक्तिस्तु, प्रारम्भे स्थूलबुद्धितः ।। ३४ ।। क्रियमाणं कृतमिति, सर्वज्ञस्य वचस्ततः । प्रमाणमेव न पुन-श्छद्मस्थानां भवादृशाम् ! ।। ३५ ।। सर्वज्ञोऽप्यनृतं ब्रूया-दिति त्वद्वचनं पुनः । सतां न श्रोतुमप्यहँ, मत्तोन्मत्तप्रलापवत् ! ।। ३६ ।। तज्जैनेन्द्रं वचस्तथ्यं, मा दूषय महामते ! । दुष्कर्मणाऽमुना मास्म-भ्राम्यस्संसारसागरे ! ।।३७।। एकस्यापि जिनोक्तस्य, पदस्योत्थापने जनः । मिथ्यात्वं लभते तस्मा-दिदमालोचय द्रुतम् ।। ३८।। तैरित्युक्तोऽपि नात्याक्षी-जमालि: स्वाग्रहं यदा । तदा विहाय तं केचि-न्मुनयो जिनमाश्रयन् ।। ३९।। केचित्तु श्रद्दधानास्त-न्मतं तस्थुस्तदन्तिके । अथाययौ पुरीमध्या-तं नन्तुं प्रियदर्शना ।। ४०।। तदग्रेऽपि जमालिस्त-न्मतं प्राग्वन्नयरूपयत् । पूर्वस्त्रेहात्साऽपि सर्वं, प्रत्यपद्यत तत्तथा ।। ४१।। गत्वा चोपाश्रये टण्क-कुम्भकारस्य वेश्मनि । प्राकाशयत्पुरः सर्व-साध्वीनां स्वपतेर्मतम् ।। ४२।। शय्यातरस्य टण्कस्या-ऽप्यग्रे सा तदवोचत । स तु श्राद्धस्तदाकर्ण्य, दध्यावेवं विशुद्धधीः ।। ४३।। उत्थापयत्यसौ जैनं, वचस्तथ्यं तदाग्रहात् । तदिमां बोधयिष्यामि, समये क्वापि युक्तिभिः ।। ४४।। 16ll lisil fiell Ilell Isll lel loll ||७|| MS Mail Islil ||७|| २५१ l/sill ller Holl ||all tell JainEducation intell. llol Irell law.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy