________________
उत्तराध्ययन
सूत्रम्
८१८
||७||
11611
॥७॥
TTTTT D
दंतसोहणमाइस्स, अदिण्णस्स विवज्जणं । अणवज्जेसणिज्जस्स, गिण्हणा अवि दुक्करं ।। २७ ।। व्याख्या - 'दंतसोहणमाइस्सत्ति' मकारोऽलाक्षणिकः, अपेश्च गम्यत्वाद्दन्तशोधनादेरपि आस्तामन्यस्य किञ्च दत्तस्याऽपि ॥७॥ अनवद्यैषणीयस्यैव 'गिण्हणत्ति' ग्रहणम् ।। २७ ।।
विरई अबभचेरस, कामभोगरसण्णुणा । उग्गं महव्वयं बंभं, धारेअव्वं सुदुक्करं ।। २८ । ।
व्याख्या - 'कामभोगरसण्णुत्ति' कामभोगरसज्ञेन त्वयेति शेषः, तदनभिज्ञस्य हि कदाचिद्विषयेच्छा न स्यादपीत्येवमुक्तम् ।। २८ । । धणधन्नपेसवग्गेसु, परिग्गहविवज्जणा । सव्वारंभपरिचाओ, निम्ममत्तं सुदुक्करं ।। २९ ।। व्याख्या - धनधान्यप्रेष्यवर्गेषु परिग्रहः स्वीकारस्तद्विवर्जनं, सर्वे ये आरम्भा द्रव्योपार्जनार्थं व्यापारास्तत्परित्यागः । । २९ । । चउव्विहेवि आहारे, राईभोअणवज्जणा । संनिहिसंचओ चेव, वज्जेअव्वो सुदुक्करं ।। ३० ।। व्याख्या - सन्निधिर्घृतादेरुचितकालातिक्रमेण स्थापनं स चासौ सञ्चयश्च सन्निधिसञ्चयः ।। ३० ।। एवं व्रतषट्कदुष्करतोक्ता, अथ ॥७॥
परीषदुष्करतोच्य
छुहा तहा य सी उन्हं, दंसमसगवेअणा । अक्कोसा दुक्ख सिज्जा य, तणफासा जल्लमेव य ।। ३१ । । तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ।। ३२ ।।
Jain Education Indional
-
ATTATTOO
For Personal & Private Use Only
मृगापुत्रीयनाम एकोनविंश॥७॥ मध्ययनम्
lell
||७||
తాతా తాతాల
८१८
ww.jainelibrary.org