________________
Poll
उत्तराध्ययन
सूत्रम् ८१९
___ व्याख्या - ताडना कराद्यैर्हननं, तर्जना अङ्गलिभ्रमणादिरूपा, वधो लकुटादिप्रहारः, बन्धो मयूरबन्धादिस्तावेव परीषहौ Mel वधबन्धपरीषहौ, 'दुक्खंति' दुःखशब्दोऽसौ प्रत्येकं योज्यः, क्षुधादुःखमित्यादि 'जायणा यत्ति' चकारोऽनुक्तपरीषहसमुञ्चयार्थः ।। ३१।।३२।। in
॥ एकोनविंश
Ill मध्ययनम् कावोआ जा इमा वित्ती, केसलोओ अ दारुणो । दुक्खं बंभव्वयं घोरं, धारेउं अमहप्पणा ।।३३।।
व्याख्या - कपोता: पक्षिविशेषास्तेषामियं कापोती या इयं वृत्तिः, यथा हि ते नित्यं शंकिताः कणादिग्रहणे प्रवर्त्तन्ते, एवं मुनिरप्येषणादोषेभ्यः शङ्कमान एव भिक्षादौ प्रवर्त्तते । यञ्छेह ब्रह्मचर्यस्य पुनर्दुर्धरत्वोक्तिस्तदस्यातिदुष्करताज्ञप्त्यै । 'अमहप्पणत्ति' अमहात्मना ।
lol सता ।।३३।। उपसंहारमाह -
सुहोइओ तुमं पुत्ता !, सुकुमालो अ सुमजिओ । नहुसि पहु तुमं पुत्ता !, सामण्णमणुपालिआ ।।३४।।
व्याख्या - सुखोचितः सुखयोग्यः, सुकुमारः, सुमजितः सुष्टु अभ्यङ्गगनादिपूर्वं मज्जितः स्त्रपितः, सकलालङ्कारोपलक्षणमेतत् । इह च MS सुमजितत्वं सुकुमारत्वे हेतुः, द्वयञ्चतत् सुखोचितत्वे, ततो 'नहुसित्ति' नैवासि प्रभुः समर्थः, श्रामण्यमनुपालयितुम् ।।३४ ।। असमर्थतामेव का ll दृष्टान्तैः समर्थयन्नाह -
८१९
Mool
llbil
lloll
foll
Illl
||७||
foll
116 Isll
llroll lIsl
Is
Jain Econ
For Person Pause Only