SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ Poll उत्तराध्ययन सूत्रम् ८१९ ___ व्याख्या - ताडना कराद्यैर्हननं, तर्जना अङ्गलिभ्रमणादिरूपा, वधो लकुटादिप्रहारः, बन्धो मयूरबन्धादिस्तावेव परीषहौ Mel वधबन्धपरीषहौ, 'दुक्खंति' दुःखशब्दोऽसौ प्रत्येकं योज्यः, क्षुधादुःखमित्यादि 'जायणा यत्ति' चकारोऽनुक्तपरीषहसमुञ्चयार्थः ।। ३१।।३२।। in ॥ एकोनविंश Ill मध्ययनम् कावोआ जा इमा वित्ती, केसलोओ अ दारुणो । दुक्खं बंभव्वयं घोरं, धारेउं अमहप्पणा ।।३३।। व्याख्या - कपोता: पक्षिविशेषास्तेषामियं कापोती या इयं वृत्तिः, यथा हि ते नित्यं शंकिताः कणादिग्रहणे प्रवर्त्तन्ते, एवं मुनिरप्येषणादोषेभ्यः शङ्कमान एव भिक्षादौ प्रवर्त्तते । यञ्छेह ब्रह्मचर्यस्य पुनर्दुर्धरत्वोक्तिस्तदस्यातिदुष्करताज्ञप्त्यै । 'अमहप्पणत्ति' अमहात्मना । lol सता ।।३३।। उपसंहारमाह - सुहोइओ तुमं पुत्ता !, सुकुमालो अ सुमजिओ । नहुसि पहु तुमं पुत्ता !, सामण्णमणुपालिआ ।।३४।। व्याख्या - सुखोचितः सुखयोग्यः, सुकुमारः, सुमजितः सुष्टु अभ्यङ्गगनादिपूर्वं मज्जितः स्त्रपितः, सकलालङ्कारोपलक्षणमेतत् । इह च MS सुमजितत्वं सुकुमारत्वे हेतुः, द्वयञ्चतत् सुखोचितत्वे, ततो 'नहुसित्ति' नैवासि प्रभुः समर्थः, श्रामण्यमनुपालयितुम् ।।३४ ।। असमर्थतामेव का ll दृष्टान्तैः समर्थयन्नाह - ८१९ Mool llbil lloll foll Illl ||७|| foll 116 Isll llroll lIsl Is Jain Econ For Person Pause Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy