________________
||Gll Hell 16
lel
उत्तराध्ययन
सूत्रम् ८२०
Isil
||sil
llroll ||Gll
i6
II
Ilal
ool
101
जावज्जीवमविस्सामो, गुणाणं तु महब्भरो । गुरुओ लोहभारुब्ब, जो पुत्तो ! होइ दुव्वहो ।। ३५।।
usli मृगापुत्रीयनाम
is एकोनविंशव्याख्या - अविश्रामो निरन्तर: गुणानां मुनिगुणानां, तुः पूरणे, महाभरो गुरुको लोहभार इव, यः पुत्र ! भवति दुर्वहः, स वोढव्य इति शेषः ॥6॥
ilesall मध्ययनम ||sll
।।३५।। lall
आगासे गंगसोओव्व, पडिसोओव्व दुत्तरो । बाहाहिं सागरो चेव, तरिअव्वो गुणोदही ।।३६।।
व्याख्या - आकाशे गङ्गाश्रोतोवहुस्तर इति योज्यते, लोकरूढ्या चेदमुक्तं । तथा प्रतिश्रोतोवत्, कोऽर्थः ? यथा प्रतीपजलप्रवाहः । ll शेषनद्यादौ दुस्तरः, बाहुभ्यां 'सागरो चेवत्ति' सागरवञ्च दुस्तरो यः, तरितव्यो गुणा: ज्ञानाद्यास्त एवोदधिर्गुणोदधिः ।। ३६।। ill lon वालुआकवले चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दुक्करं चरिउं तवो ।।३७।।
___व्याख्या – 'वालुआकवले चेवत्ति' च: पूरणे, इवेत्यौपम्ये, एवमुत्तरत्राऽपि । ततो वालुकाकवल इव निरास्वादो नीरसः विषयगृद्धानां । MS वैरस्यहेतुत्वात् ।। ३७।।
अहिवेगंतदिट्ठीए, चरित्ते पुत्त ! दुञ्चरे । जवा लोहमया चेव, चावेअब्वा सुदुक्करं ! ।।३८।। व्याख्या - अहिरिव एकोऽन्तो निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तया, अहिपक्षे दृशाऽन्यत्र तु बुद्ध्योपलक्षितं चरित्रं,
Isl
disil 16ll
foll 16ll Isll
८२०
ell
llol
16 llol
llall Jain Education International
For Personal & Private Use Only
www.jainelibrary.org