________________
lar
उत्तराध्ययन
सूत्रम् ८२१
lel
losill lleel Ifoll ||Gl
Mall
Ish
Ill
Nol
||sil is हे पुत्र ! दुष्करं । अयंभावः- यथा नागोनन्याक्षिप्तया दृष्ट्योपलक्षितं स्यात्तथाऽनन्य व्याक्षिप्तया बुद्ध्योपलक्षितं चारित्रं दुष्कर, इन्द्रियमनसां मृगापुत्रीयनाम ॥ दुर्जयत्वादिति । यवा लोहमया इव चर्वयितव्याः, लोहमययवचर्वणदुष्करं चारित्रमिति भावः ।।३८।।
is एकोनविंश||
is मध्ययनम् जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउं जे, तारुण्णे समणत्तणं ।।३९।। lal
व्याख्या - 'अग्गिसिहत्ति' सुब्व्यत्ययादग्निशिखां दीप्तां पातुं भवति सुदुष्करं नृभिरिति शेषः, 'जे' इति पूर्ता, सर्वत्र ।।३९।।
जहा दुःखं भरेउं जे, होइ वायस्स कोत्थलो । तहा दुक्करं करेउं जे, कीवेणं समणत्तणं ।। ४०।। ||७||
व्याख्या - कोत्थल इह वस्त्रादिमयो ग्राह्यः, चर्ममयो हि सुखेनैव भ्रियते इति, क्लीबेन निःसत्वेन ।। ४०।। जहा तुलाए तोलेउं, दुक्करं मंदरो गिरी । तहा निहुअनीसंकं, दुक्करं समणत्तणं ।। ४१।। व्याख्या - 'निहुअनीसंकति' निभृतं निश्चलं निरशङ्कं शरीरनिरपेक्षं यथा स्यात्तथा ।। ४१।। जहा भुआहिं तरिउं, दुक्करं रयणायरो । तहा अणुवसंतेणं, दुक्करं दमसायरो ।। ४२।।
व्याख्या - 'अणुवसंतेणंति' अनुपशान्तेनोत्कटकषायेण दमसागर उपशमसमुद्रः, इह केवलस्योपशमस्य प्राधान्यात्समुद्रोपमा, पूर्वं तु कि Holl गुणोदधिरित्यनेन सकलगुणानामिति न पौनरुक्त्यम् ।। ४२।। यतश्चैवं तत: -
||७||
८२१ isi
||
Mel
||oll Ilfall llall
liball
lioall llell
Moll
Jel
Jel
Isll
JanEducational
For Personal Private Use Only
Halwww.jainelibrary.org