SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ lar उत्तराध्ययन सूत्रम् ८२१ lel losill lleel Ifoll ||Gl Mall Ish Ill Nol ||sil is हे पुत्र ! दुष्करं । अयंभावः- यथा नागोनन्याक्षिप्तया दृष्ट्योपलक्षितं स्यात्तथाऽनन्य व्याक्षिप्तया बुद्ध्योपलक्षितं चारित्रं दुष्कर, इन्द्रियमनसां मृगापुत्रीयनाम ॥ दुर्जयत्वादिति । यवा लोहमया इव चर्वयितव्याः, लोहमययवचर्वणदुष्करं चारित्रमिति भावः ।।३८।। is एकोनविंश|| is मध्ययनम् जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउं जे, तारुण्णे समणत्तणं ।।३९।। lal व्याख्या - 'अग्गिसिहत्ति' सुब्व्यत्ययादग्निशिखां दीप्तां पातुं भवति सुदुष्करं नृभिरिति शेषः, 'जे' इति पूर्ता, सर्वत्र ।।३९।। जहा दुःखं भरेउं जे, होइ वायस्स कोत्थलो । तहा दुक्करं करेउं जे, कीवेणं समणत्तणं ।। ४०।। ||७|| व्याख्या - कोत्थल इह वस्त्रादिमयो ग्राह्यः, चर्ममयो हि सुखेनैव भ्रियते इति, क्लीबेन निःसत्वेन ।। ४०।। जहा तुलाए तोलेउं, दुक्करं मंदरो गिरी । तहा निहुअनीसंकं, दुक्करं समणत्तणं ।। ४१।। व्याख्या - 'निहुअनीसंकति' निभृतं निश्चलं निरशङ्कं शरीरनिरपेक्षं यथा स्यात्तथा ।। ४१।। जहा भुआहिं तरिउं, दुक्करं रयणायरो । तहा अणुवसंतेणं, दुक्करं दमसायरो ।। ४२।। व्याख्या - 'अणुवसंतेणंति' अनुपशान्तेनोत्कटकषायेण दमसागर उपशमसमुद्रः, इह केवलस्योपशमस्य प्राधान्यात्समुद्रोपमा, पूर्वं तु कि Holl गुणोदधिरित्यनेन सकलगुणानामिति न पौनरुक्त्यम् ।। ४२।। यतश्चैवं तत: - ||७|| ८२१ isi || Mel ||oll Ilfall llall liball lioall llell Moll Jel Jel Isll JanEducational For Personal Private Use Only Halwww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy