________________
उत्तराध्ययन
सूत्रम्
८२२
भुंज माणुस्सर भए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया !, पच्छा धम्मं चरिस्ससि ।। ४३॥ व्याख्या - 'पंचलक्खणएत्ति' पञ्चलक्षणकान् पञ्चस्वरूपान् पश्चाद्वार्द्धके 'चरिस्ससित्ति' चरेरिति विंशतिसूत्रार्थः ।। ४३ ।। इति पितृभ्यामुक्ते मृगापुत्रो यदूचे तदेकत्रिंशता सूत्रैराह -
सो तिम्मापि अरो ! एवमेअं जहाफुडं । इह लोए निप्पिवासस्स, नत्थि किंचि वि दुक्करं ।। ४४ ।।
व्याख्या - शारीरमानस्यश्चैव पूरणे, वेदना अनन्तशो मया सोढा भीमा रौद्राः, असकृत् वारं वारं दुःखानि दुःखोत्पादकानि भयानि राजविड्वरादिजनितानि दुःखभयानि चः समुच्चये ।। ४५ ।।
जरामरणकंतारे, चाउरंते भयागरे । मए सोढाणि भीमाणि, जम्माणि मरणाणि अ ।। ४६ ।।
व्याख्या - स मृगापुत्रो ब्रूते, हे अम्बापितरौ ! एवमिति यथोक्तं भवद्भ्यां तथैव, एतत् प्रव्रज्यादुष्करत्वं यथा स्फुटं सत्यतामनतिक्रान्तं सत्यमित्यर्थः । तथापि इहलोके निष्पिपासस्य निःस्पृहस्य नास्ति किञ्चिदतिकष्टमप्यनुष्ठानं, अपिः सम्भावने, दुष्करम् ।। ४४ ।। निःस्पृहताहेतुमाह ॥ सारीरमाणसा चेव, वेअणाओ अणंतसो । मए सोढाओ भीमाओ, असई दुक्खभयाणि अ ।। ४५ ।।
व्याख्या - जरामरणाभ्यामतिगहनतया कान्तारमिव जरामरणकान्तारं तस्मिन् चतुरन्ते देवादिगतिचतुष्कावयवे भयाकरे भवे इति शेषः ।। ४६ ।। शारीरमानस्यो वेदना यत्र प्रौढाः सोढास्तदाह
Jain Education International
చాలె లో రెడ్డి
For Personal & Private Use Only
मृगापुत्रीयनाम ॥ एकोनविंशमध्ययनम्
GOOG
८२२
www.janelibrary.org