________________
उत्तराध्ययन- ॥ सूत्रम् ८१७
जहा गेहे पलित्तंमि, तस्स गेहस्स जो पहू । सारभंडाई नीणेइ, असारं अवउज्झइ ।। २२ ।।
व्याख्या - सारभाण्डानि महामूल्यवस्त्रादीनि 'नीणेइत्ति' निष्काशयति 'अवउज्झइत्ति' अपोहति त्यजति ।। २२ ।। एवं लोए पलित्तंमि, जराए मरणेण य । अप्पाणं तारइस्सामि, तुब्भेहिं अणुमनिओ ।। २३ ।।
व्याख्या - 'पलित्तंमित्ति' प्रदीप्त इव प्रदीप्ते व्याकुलीकृते आत्मानं सारभाण्डतुल्यं तारयिष्यामि, असारं तु कामभोगादि त्यक्ष्यामीति भाव इति सूत्रपञ्चदशकार्थः ।। २३ ।। एवं तेनोक्ते यत्पितरावूचतुस्तद्विंशत्या सूत्रैर्दर्शयति
तं तिम्मापिअरो, सामण्णं पुत्त दुच्चरं । गुणाणं तु सहस्साइं धारेअव्वाइं भिक्खुणो ।। २४ ।।
-
व्याख्या - तमिति मृगापुत्रं, गुणानां श्रामण्योपकारकाणां शीलाङ्गरूपाणां, तुः पूरणे ।। २४ ।।
समया सव्वभूएस, सत्तुमित्तेसु वा जगे । पाणाईवायविरई, जावज्जीवाई दुक्करं ।। २५ ।।
व्याख्या - समता रागद्वेषत्यागेन तुल्यता, सर्वभूतेषु शत्रुमित्रेषु वा जगति लोकेऽनेन सामायिकमुक्तं । तथा प्राणातिपातविरतिर्यावज्जीवं, दुष्करमेतदिति शेषः ।। २५ ।।
निच्चकालप्पमत्तेणं, मुसावायविवज्जणं । भासिअव्वं हिअं सचं, निचाउत्तेण दुक्करं ।। २६ ।।
व्याख्या - नित्यकालाप्रमत्तेन, नित्यायुक्तेन सदोपयुक्तेन यचान्वयव्यतिरेकाभ्यामेकस्यैवार्थस्याभिधानं तत्स्पष्टार्थत्वाददुष्टमेवेति । । २६ ।।
Jain Education Intellallonal
For Personal & Private Use Only
॥६॥ मृगापुत्रीयनाम
॥७॥ एकोनविंश
llell
मध्ययनम्
८१७
www.jainelibrary.org