________________
10
16ll ||sil
Isil 116
sil
उत्तराध्ययन
सूत्रम् ४४
llol
ller
Mel
Weir
llol
Iell
Isill
Jell
॥ कथञ्चिदुदीरितकोपानलमपि शान्तं कुर्यात् प्राञ्जलिपुटः कृताञ्जलिः, इत्थं कायिकं मानसं च विध्यापनोपायमुक्त्वा वाचिकं तं दर्शयति, 'वइजत्ति' in विनयनाम
अग्रेतनचकारस्य भिन्नक्रमस्येह योगात् वदेश ब्रूयाञ्च किमित्याह-न पुनरिति, अयं भावः - स्वामिन् ! प्रमादाचरितमिदं क्षम्यतां, न l lol पुनरित्थमाचरिष्यामीति गुरुं प्रसादयन् शिष्यो वदेछेति सूत्रार्थः ।। ४१।। अथ यथा गुरोः कोप एव नोत्पद्यते तथाह -
||७||
मध्ययनम्
||७| धम्मज्जिअं च ववहारं, बुद्धेहायरिअं सया । तमायरंतो ववहारं, गरहं णाभिगच्छइ ।। ४२।।
IIoll ||७|| Illl व्याख्या - धर्मेण क्षान्त्यादिना अर्जित उपार्जितः, चः पूत्तौं, यो व्यवहारः प्रत्युपेक्षणादिर्मुमुक्षुक्रियारूप: बुद्धैतितत्त्वैराचरित: सेवित: सदा । il सर्वकालं तमाचरन् सेवमानः 'ववहारंति' विशेषेण अवहरति पापकर्मेति व्यवहारस्तं पापकर्मापहारिणमित्यर्थः, गहाँ अविनीतोऽयमितिनिन्दा ॥ नाभिगच्छति न प्राप्नोति यतिरिति शेषः, तदा च न स्यादेव गुरोः कोपोत्पत्तिरिति सूत्रार्थः ।। ४२ ।। किम्बहुना -
मणोगयं वक्तगयं, जाणित्तायरिअस्स उ । तं परिगिज्झ वायाए, कम्मुणा उववायए ।। ४३।। ____ व्याख्या - मनोगतं मनसि स्थितं तथा वाक्यगतं कृत्यमितिशेषः, ज्ञात्वा आचार्यस्य गुरोः, तु शब्दः कायगतकार्यपरिग्रहार्थः, तत् मनोगतादि | lol गुरुकृत्यं परिगृह्याङ्गीकृत्य, वाचा इदमित्थं करोमीत्यादिरूपया, कर्मणा क्रियया तन्निष्पादनात्मिकया, उपपादयेद्विदधीतेति सूत्रार्थः ।। ४३।। स l चैवं विनीततया यादृक् स्यात्तदाह -
वित्ते अचोइए णिचं, खिप्पं हवइ सुचोइए । जहोवइटुं सुकयं, किञ्चाई कुब्बइ सया ।। ४४।। व्याख्या - वित्तो विनीततया प्रसिद्धः शिष्यः 'अचोइएत्ति' अनोदितोऽप्रेरित एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्त्तते इत्यध्याहारः, नित्यं सदा ।
lall
Ill
Ill
sil
llol
NEW
llell llell
ell
More
Ioll Isll
lall Mall
16ll
lel
llell
licell Illl
Meshi
Isill
le
Jan Education
a
l
For Personal & Private Use Only
www.jainelibrary.org