________________
उत्तराध्ययनसूत्रम्
४५
॥ न तु कदाचिदेवेति भावः, न चायं स्वयं प्रवर्त्तमानो गुरुभिः प्रेरितोऽनुशयवानपि स्यात्, किन्तु क्षिप्रं शीघ्रं भवति यथोचितकृत्यकारीति गम्यते, सुचोदके शोभनप्रेरयितरि गुरौ सतीति शेषः, ततश्च यथोपदिष्टं उपदिष्टानतिक्रमेण सुष्ठु कृतं सुकृतं यथा स्यादेवं कृत्यानि करोति, सदा सर्वदेति सूत्रार्थः ।। ४४ ।। अथोपसंहर्त्तुमाह -
ण णमइ मेहावी, लोए कित्ती से जायइ । हवइ किचाण सरणं, भूआणं जगइ जहा ।। ४५ ।।
व्याख्या - ज्ञात्वाऽनन्तरोक्तं सर्वमध्ययनार्थमवगम्य नमति तत्तत्कृत्यकरणं प्रति प्रह्रीभवति मेधावी मर्यादावर्त्ती, लोके कीर्त्तिः सुलब्धमस्य जन्म ! निस्तीर्णो भवाब्धिरनेनेत्यादिका से तस्य जायते प्रादुर्भवति, तथारूपश्च भवति कृत्यानां पुण्यानुष्ठानानां शरणमाश्रयः, भूतानां प्राणिनां जगती पृथ्वी यथेति सूत्रार्थ: ।। ४५ ।। ननु विनयः पूज्यप्रसादनफल:, पूज्यप्रसादनाञ्च किं लभ्यते ? इत्याह -
पुजा जस्स पसीअंति, संबुद्धा पुव्वसंथुआ । पसण्णा लाभइस्संति, विउलं अट्ठिअं सुअं ।। ४६ ।।
व्याख्या - पूज्या आचार्यादयो यस्य शिष्यस्य प्रसीदन्ति तुष्यन्ति सम्बुद्धाः सम्यग्ज्ञाततत्वाः पूर्वं वाचनादिकालात् प्राक् संस्तुता विनयविषयतया परिचिताः सम्यक्स्तुता वा सद्भूतगुणोत्कीर्त्तनादिना पूर्वसंस्तुताः प्रसन्नाः सप्रसादाः लम्भयिष्यन्ति प्रापयिष्यन्ति, विपुलं विस्तीर्ण, अर्थो मोक्षः, स प्रयोजनमस्येत्यार्थिकं श्रुतमङ्गोपाङ्गादिभेदं, अनेन पूज्यप्रसादनस्यानन्तरं फलं श्रुतलाभ:, परम्परं तु मोक्ष इति || सूचितमिति सूत्रार्थः ।। ४६ ।। अथ श्रुतावाप्तौ तस्य ऐहिकमामुष्मिकं च फलं काव्याभ्यामाह -
లె లెలె చా చాలా
Jain Education International
For Personal & Private Use Only
से बहस कर
SSESSETTES
विनयनाम
प्रथममध्ययनम्
४५
www.janelibrary.org