SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४६ llell llel 16ll sil स पुजसत्थे सुविणीअसंसए, मणोरुई चिट्ठइ कम्मसंपया । tell विनयनाम प्रथमतवोसमायारिसमाहिसंवुडे, महज्जुई पंचवयाइं पालिया ।। ४७।। मध्ययनम् व्याख्या - स इति प्रसादितगुरोः प्राप्तश्रुतः शिष्यः, पूज्यं विनीततया श्लाघ्यं शास्त्रं यस्यासौ पूज्यशास्त्रः, सुष्ठु विनीतोऽपनीत: । प्रसादितगुरुणैव शास्त्ररहस्यप्रदानेन संशयः सूक्ष्मार्थविषयः सन्देहो यस्य स सुविनीतसंशयः, मनसः प्रस्तावाद्गुरुसम्बन्धिनश्चित्तस्य रुचिरिच्छा || ॥ यस्मिन् स मनोरुचिर्गुरुमनोनुवर्ती, न तु स्वेच्छाचारीति भावः 'चिट्ठइ कम्मसंपयत्ति' कर्म क्रिया, दशविधचक्रवालसामाचारी, तस्याः सम्पत् ॥ 6 समृद्धिः कर्मसम्पत् तयोपलक्षितस्तिष्ठति आस्ते । तथा तापसोऽनशनादेः समाचारी समाचरणं, समाधिश्चेतःस्वास्थ्यं, ताभ्यां संवृतो MI निरुद्धाश्रवः तपः समाचारीसमाधिसंवृतः । महती द्युतिस्तपस्तेजोमयी यस्य स महाद्युतिर्भवतीति शेषः । किं कृत्वेत्याह - पञ्च व्रतानि I IS प्राणातिपातविरमणादीनि पालयित्वा संस्पृश्येति सूत्रार्थः ।। ४७।। तथा स देवगंधव्वमणुस्सपूइए, चइत्तु देहं मलपंकपुव्वयं । सिद्धे वा हवइ सासए देवे वा, अप्परए महिड्डिएत्तिबेमि ।। ४८।। व्याख्या - स विनीतविनेयो मुनिर्देवैर्वमानिकज्योतिष्कैः, गन्धर्वश्च गन्धर्वनिकायोपलक्षितैय॑न्तरभवनपतिभिर्मनुष्यैश्च नृपाद्यैः पूजितोऽर्चितो कि ॥७॥ देवगन्धर्वमनुष्यपूजितः, त्यक्त्वाऽपहाय देहं शरीरं, 'मलपंकपुव्वयंति' मलपङ्कौ रक्तवीर्ये तत्पूर्वकं तत्प्रथमकारणं, सिद्धो वा भवति शाश्वत: || || ||sil lal ell Wol ४६ lall ||oll lioil 16ll hell Is Jain Educati o nal For Personal & Private Use Only Meall www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy