SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Isr Nell Isil सूत्रम् ४७ विनयनाम प्रथममध्ययनम उत्तराध्ययन- ॥ सर्वकालावस्थायी, न तु बुद्धादिवत्तीर्थनिकारे पुनरत्रागन्ता ! । सावशेषकर्मा तु देवो वा भवति, अल्परजाः प्रतनुबध्यमानकर्मा, महती ॥ विकुर्वणादिरूपा ऋद्धिर्यस्य स महर्द्धिकः, अविराधितमुनिधर्माणां महर्द्धिकवैमानिकदेवेष्वेवोत्पादात्, इति परिसमाप्तौ ब्रवीमि | तीर्थकरगणधराद्युपदेशेन न तु स्वबुद्ध्यैवेति सूत्रार्थः ।। ४८।। ।। इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्याश्रवोपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ विनयश्रुताख्यं प्रथमाध्ययनं सम्पूर्णम् ।। १।। Wesh lel lioall liell lifol llell ||७|| 16 116ll ।। इति प्रथमाध्ययनं सम्पूर्णम् ।। llell llell 16l lll Isl 116 llell llell llell Isll llel Islil llell lel lell lel Iel Mon lal lish 16ll ilal www.jainelibrary.org min Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy