SearchBrowseAboutContactDonate
Page Preview
Page 1129
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन- M वर्षास्वेताः प्रतिपद्यते, न च परिकर्म करोति । आसु चादिमं द्वयं एकत्रैव वर्षे, द्वितीयमेकैकवर्षे, अन्यास्तिस्रः अन्यान्यवर्षे, अन्यत्र वर्षे ।। अथचरणसूत्रम् 6 परिकर्मान्यत्र च प्रतिपत्तिः, तदेवं नवभिर्वराद्याः सप्त समाप्यन्ते । अस्य च श्रुतं जघन्यतो नवमपूर्वतृतीयवस्तुयावत्, उत्कर्षतस्तु किञ्चिदूनानि । विधिनाम १०८७ 6 दश पूर्वाणि । सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वात् धर्मोपदेशेन भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमा न प्रतिपद्यते । न च ॥ एकत्रिंशका पूर्वगतश्रुतं विना एताः प्रतिपद्यते, निरतिशयित्वात्कालादि न जानातीति ।।३।। "वोसट्ठ चत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । मध्ययनम् एसणअभिग्गहीआ, भत्तं च अलेवडं तस्स" व्युत्सृष्टः परिकर्माभावेन त्यक्तश्च ममत्वाभावे देहो येन स तथा, यथैव जिनकल्पी तथैवोपसर्गसहः । no स्यात्, एषणा पिण्डग्रहणप्रकारः संसृष्टादिः सप्तधा सा अभिगृहीता अभीग्रहवती स्यात्, तद्यथा - सप्तसु भक्तपानेषणासु अन्त्याश्चतस्रः एव । in ग्राह्याः, तत्रापि आद्ययोरग्रहणं । पुनरपि विवक्षितदिवसेऽन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः । एका भक्ते एका च पानके इति । भक्तं l in पुनरलेपकृत्तस्य इत्यादि परिकर्म कृत्वा ।। ४।। "गच्छावि णिक्खमित्ता, पडिवजे मासिअं महापडिमं । दत्तेगभोअणस्सा, पाणस्सवि एग जा छ मासं" यद्याचार्यः प्रतिपत्ता तदा स्वल्पकालं साध्वन्तरे स्वपदं न्यस्य शरत्काले स्वगणं क्षमयति, प्रतिमाप्रतिपन्नश्चैवं प्रवर्त्तते ।।५।। डा "जत्थत्थमेइ सूरो, न तओ ठाणा पयंऽपि संचलइ । नाएगराइवासी, एगं व दुर्ग व अण्णाए ।" ज्ञाते उपलक्षिते एकरात्रं वसति, एकं वा द्वे क वा दिने अज्ञाते ।।६।। “दुट्ठाण हत्थिमाईण, नो भएणं पयंपि ओसरई । एमाइ नियमसेवी, विहरइ जाऽखंडिओ मासो ।।७।। पच्छा ॥ गच्छमुवेई, एवं दुमासी तिमासि जा सत्त । नवरं दत्ती वड्डइ, जा सत्त उ सत्तमासीए ।।८।। तत्तो अ अट्ठमीआ, हवइह पडिमा उl is सत्तराइदिणा । तीइ चउत्थचउत्थे ण, पाणएणं इह विसेसो" । अष्टम्यामयं विशेषो यञ्चतुर्विधाहारांश्चतुर्थान् करोति, इहापि च ॥ १०८७ Isl Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy