________________
||sl
Isl
Jel
उत्तराध्ययन- डा पारणकेष्वाचाम्लं कार्य, दत्तिनियमस्तु नास्ति ।।९।। तथा "उत्ताणग-पासल्ली, नेसज्जी आवि ठाण ठाइत्ता । सहइ उवसग्गे घोरे, दिव्वाई तत्थ कि सूत्रम्
अविकंपो" । उत्तानक ऊर्ध्वमुखशयितः, पासल्ली पार्श्वमुखशयितः, निषद्यावान् समपुततयोपविष्टः, स्थानमुक्तरूपं स्थित्वा ग्रामादिभ्यो बहिरिति । विधिनाम १०८८
कि शेषः ।।१०।। "दुञ्चावि एरिसञ्चिअ, बहिआ गामाइआण नवरं तु । उक्कडु लगंडसाई, दंडाययओ व ठाएजा" । उत्कटुको । एकत्रिंशकि भूमावन्यस्तपुततयोपविष्टः, 'लगंडं' दुःस्थितं काष्ठं तद्वच्छेते यः स लगण्डशायी शीर्षपाणिभिरेव स्पृष्टभूभागो न पृष्ठेन, दण्डवदायतो दीर्घो । मध्ययनम्
का दण्डायतः, वा विकल्पार्थः, स्थित्वा दिव्याधुपसर्गान् सहते इति शेषः ।।११।। "तञ्चावि एरिसचिअ, नवरं ठाणं तु तस्स गोदोही । in वीरासणमहवावी, ठाइजा अंबखुज्जो वा" । तिष्ठेदाम्रकुब्जो वा आम्रफलवद्वक्राकारेणावस्थित इत्यर्थः ।।१२।। एमेव अहोराई, छटुंभत्तं in अपाणगं नवरं । गामनगराण बहिआ, वग्धारिअपाणिए ठाणं ।" एवं पूर्वोक्तनीत्या 'वग्धारिअपाणिएत्ति' प्रलम्बितभुजस्य स्थानं भवति, 16 अहोरात्रिकी प्रतिमा दिनत्रयेण याति, अहोरात्रान्ते षष्ठभक्तकरणात् ।।१३।। "एमेव एगराई, अट्ठमभत्तेण ठाण बाहिरओ । ईसिंपब्भारगए, is अणिमिसनयणेगदिट्ठीए" । अहोरात्रिकीवदेकरात्रिकी अपानाष्टमभक्तेन यत्स्थानं कायोत्सर्गस्तत्कर्तुं बहिष्ठाद् ग्रामादेस्तिष्ठतीति योगः, is ईषत्प्राग्भारगत ईषदवनतो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात्, अनिमीषनेत्र एकपुद्गलन्यस्तदृष्टिः ।। १४ ।। “साहट्ट दोवि पाए, वग्घारियपाणि
5 ठायए ठाणं । वग्घारियलंबिभुओ, सेस दसासु जहा भणिअं" । संहृत्य चतुरङ्गलान्तरं कृत्वेत्यर्थः वाघारितपाणिः प्रलम्बितभुजस्तिष्ठति स्थानं ६ is कायावस्थानविशेषं, इयं प्रतिमाऽहोरात्रानन्तरमष्टमकरणाञ्चतूरात्रिंदिवमाना स्यात्, अस्याश्च सम्यक् पारङ्गतोऽवधिमनःपर्याय61 केवलज्ञानानामन्यतमा लब्धिं प्राप्नोति इति, शेषं दशाश्रुतस्कन्धानुसारेण ज्ञेयं । यो भिक्षुर्यतते यथावत्परिज्ञानोपदेशादिभिः ।।११।।
is ||sl
ASI
al
Mail
Ifoll
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org,