________________
leel
leel
उत्तराध्ययन- तृतीयायामवश्यमुभयसन्ध्यं सामायिक कार्यम् ।।३।। चतुर्थ्यां चतुर्दश्यष्टम्यादिपर्वसु प्रतिपूर्णः पौषधो निरतिचारः कार्य: ।। ४।। अथचरणसूत्रम्
IS पञ्चम्यामष्टम्यादितिथिषु पौषधमध्ये रात्रौ कायोत्सर्गः कार्यः, शेषदिनेषु च दिन एव भोक्तव्यं न रात्रौ, दिवापि प्रकाशे एव भोक्तव्यं, l विधिनाम १०८६
lion अबद्धकच्छत्वं, दिवा ब्रह्मचर्यं च धार्य, रात्रौ स्त्रीणां तद्भोगानां च प्रमाणं कार्य, कायोत्सर्गे च जिनगुणाः कामादिदोषपरिहारोपायाश्च ध्येया: एकत्रिंशon |५।। षष्ठ्यामब्रह्मचर्य श्रृङ्गारकामकथादि च सर्वथा त्याज्यम् ।।६।। सप्तम्यां सचित्ताहारस्त्याज्य: ।।७।। अष्टम्यां स्वयमारम्भोऽपि ना
मध्ययनम् l कार्यः ।।८।। नवम्यामन्येनाप्यारम्भो न कारणीयः ।।९।। दशम्यां स्वार्थमुद्दिश्य कृतं भक्तादि त्याज्यं, तदा च क्षुरमुण्डेन शिखाधारिणा वा ॥ ial भाव्यम् ।।१०।। एकादश्यां प्रतिग्रहादिसाधूपकरणं धृत्वा लोचं क्षुरमुण्डं वा कारयित्वा श्रमणवत्सर्वमनुष्ठानं कुर्वता 'प्रतिमाप्रतिपन्नाय ।
॥ श्रमणोपासकाय भिक्षा दत्त' इतिभाषमाणेन ग्रामादिषु मासकल्पादिविधिना विहर्त्तव्यम् ।। ११ ।। तथा भिक्षूणां प्रतिमासु मासिक्यादिषु 6 द्वादशसु, आह च - "मासाई सत्तंता ७ पढमा ८ बिअ ९ तइअ १० सत्तराइदिणा । अहराइ ११ एगराई १२ भिक्खुपडिमाण बारसगं" अत्रा 6 प्रथमा एकमासिकी यावत्सप्तमी सप्तमासिकी, तदनु तिस्रः सप्तरात्रिक्य: १०, अहोरात्रिकी ११ एकरात्रिकी १२, च ।।१।। "पडिवाइ
एआओ, संघयणी धिइजुओ महासत्तो । पडिमाओ भाविअप्पा, सम्म गुरुणा अणुण्णाओ ।।" संहननं वज्रऋषभनाराचादेरन्यतरत्, in धृतिर्मन:स्वास्थ्यं तद्युक्तः, महासत्त्व उपसर्गादौ, भावितात्मा, प्रतिमायोग्यानुष्ठानेन गुरुणाऽनुज्ञातः, अथ चेद्गुरुरेव प्रतिपत्ता तदा स्थानाचार्येण 16 गच्छेन वाऽनुज्ञायते ।। २।। "गच्छेञ्चिअ निम्माओ, जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइअवत्थु, होइ जहनो सुआभिगमो" प्रतिपत्ता | Mail गच्छे एव तिष्ठन् निर्मात: आहारादिविषये प्रतिमायोग्यपरिकर्मणि निष्ठितः, सप्तसु यावत्परिमाणा तस्यास्तत्परिमाणमेव परिकर्म । तथा न all
Ioll १०८६
liall
llel
llel
foll
Hai
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org