________________
उत्तराध्ययन
सूत्रम्
३२४
Jain Education Intellal
मेदिनीमन्दिरं तच्चा-दीदृशन्मेदिनीपतेः । नृपोपि वित्तं तत्रस्थं सर्वं तत्स्वामिनामदात् ।। १५३ ।। निजाङ्गजाञ्च कमल-सेनाख्यां कमलेक्षणाम् । ददौ भूपभुवे भूप-स्तचरित्रैश्चमत्कृतः ।। १५४ ।। शतं गजेन्द्रान् ग्रामांश्च सहस्रमयुतं हयान् । लक्षं पदातीनिष्कांश्च, तस्मै प्रयुतमार्पयत् ।। १५५ ।। पौरा अपि पुरीदस्यु हन्तारं तमपूजयन् । गुणवान् राजमान्यश्च यद्वा केन न पूज्यते ? ।। १५६ ।। ततो भूमीभुजा दत्ते, प्रासादे सप्तभूमिके । तस्थौ नृपात्मजश्चित्ते, बिभ्रन्मदनमञ्जरीम् ।। १५७ ।। प्राप्तोऽपि भूपतेः पुत्रीं लक्ष्मीं कीर्त्तिञ्च भूयसीम् । ता नोदतारयचित्ता-दहोमोहोऽतिदुस्त्यजः ! ।। १५८ ।। अथान्यदा कुमारस्य, स्वसौधे तस्थुषोऽन्तिके । आगात्काचिद्वशा दत्ताऽऽसना चोपविशत्पुरः ।। १५९ ।। किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ? । अहं मदनमञ्जर्या, प्रेषितास्मि तवान्तिके ।। १६० ।। तयेत्युक्तं च हे कान्त !, मां वियोगाग्नितापिताम् । निजसङ्गमगोशीर्ष - द्रवैर्निर्वापय द्रुतम् ।। १६१ । । अन्य मत्तमातङ्ग-बन्धं तस्करमारणम् । दुष्टस्त्रीदम्भवेदित्वं नृपनिर्मितपूजनम् ।। १६२ ।।
लोके च विश्रुतां कीर्ति, तवाकर्ण्यातिविस्मिता । त्वत्सङ्गमोत्सुका प्राणानपि कृच्छ्राद्दधाति सा ।। १६३ ।। (युग्मम्) श्रुत्वेति दत्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् । भद्रे ! ब्रूहि यन्त्रैव, विधेयोत्सुकता त्वया ! ।। १६४ ।। यथा मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोचने ! । तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि बाधते ! ।। १६५ ।।
For Personal & Private Use Only
ଚିକି
॥७॥
||६|| प्रमादाप्रमादनाम
चतुर्थमध्ययनम्
SSSSS.
३२४
www.jainelibrary.org