SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ iii उत्तराध्ययन सूत्रम् ३२५ Hell all प्रमादाप्रमादनाम foll चतुर्थllll मध्ययनम् 116ll llel Nal llol Ilal Isl lal liell Isll el ell leil llell प्रस्तावमन्तरा किन्तु, न किञ्चित्क्रियते बुधैः । ततः समयमासाद्य, करिष्यामि समीहितम् ! ।।१६६।। इत्युक्त्वा सुलसासूनु-र्दुतिकां विससर्ज ताम् । सापि प्रामूमुदत्तस्य, वाक्यैर्मदनमञ्जरीम् ।।१६७।। अन्येद्युः करभारूढी, तत्पितुः सेवकावुभौ । आयातौ तगृहे तो च, दृष्ट्वाऽमोदत भूपभूः ।।१६८।। तो चालिङ्गय दृढं बाष्प-जलाप्लावितलोचनः । सोप्राक्षीत्कुशलं ? पित्रो-स्ततस्तावित्यवोचताम् ।।१६९।। पित्रोः श्रेयोस्ति किन्तु त्व-द्विरहाकुलयोस्तयोः । न चेत्त्वदर्शनं भावि, तदा तूर्णं मरिष्यतः ! ।।१७०।। सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ । मामाह्वातुमिहायातो, तत्र तद्गन्तुमुत्सहे ।।१७१।। स्माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया । त्वद्दर्शनेन तृप्ताः स्मः, पीयूषेणेव नो वयम् ।।१७२।। इत्युदित्वा नृपस्तस्मै, दत्वा चाभरणादिकम् । समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छदाम् ।।१७३।। तत: पुर्या बहिः सेना, निवेश्य सकलां निजाम् । एकेन स्यन्दनेनास्था-त्पूर्मध्ये भूपभूः स्वयम् ।।१७४।। यामिन्याः प्रथमे यामे, रहस्तां दूतिकां प्रति । प्राहिणोत्सेवकं चैकं, सोपि गत्वेति तां जगौ ।।१७५।। सेनां प्रस्थाप्य नृपभू-रथेनैकेन तिष्ठति । कृते मदनमञ्जर्या-स्तत्तामानय सत्वरम् ।। १७६ ।। ततो गत्वा तया क्षिप्रं, प्रोक्ता मदनमञ्जरी । पार्श्वे भूपभुवो हर्षो-त्फुल्लाङ्गाऽऽगात्सखीयुता ।। १७७।। सोपि रागामयक्षीण-दाक्ष्यमन्दाक्षलोचनः । स्यन्दनेध्यारोपयत्ता-महो सर्वकषा: स्त्रियः ! ।।१७८।। 1161 Isl || Gll lll ||७| leil llell ||sil llel Jell icall le Ill Ill Isll llell lall Isl Iell ३२५ Jell lel llell llsil fell Halwmtiainelibrary.org Jan Ecation intonal For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy