SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ all Moll 6ll III प्रमादाप्रमादनाम उत्तराध्ययन सूत्रम् ३२३ चतुर्थ Isl Io मध्ययनम् Neil अथ नाथस्त्वमेवास्य, भूघनस्य धनस्य च । इत्युदीर्याथ धूर्ता सा, वासवेश्मोदघाटयत् ।।१४०।। तल्पं च प्रगुणीकृत्य, स्माह विश्रम्यतामिह । अहं तु त्वत्कृते कान्त !, गोशीर्षद्रवमानये ।।१४१।। तयेत्युक्तः कुमारोपि, भेजे तल्पमनल्पधीः । तस्यां बहिर्गतायां च, चेतसीति व्यचिन्तयत् ।।१४२।। न्यायशास्त्रे हि विश्वासः, सर्वस्यापि निषिध्यते । विशेषतस्तु नारीणा-मरीणां च विचक्षणैः ।।१४३।। स्त्रीणां द्विषां वा विश्वासो, विश्वासं जनयेजनम् । इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ।।१४४।। ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् । ततो दूरे तिरोधाय, तस्थौ सुन्दरनन्दनः ।।१४५।। बहिर्हन्तुमशक्यो यः, सोऽत्र सुप्तो हनिष्यते । इत्यूर्ध्वं तस्य तल्पस्य, न्यस्ता यन्त्रशिलाभवत् ।। १४६।। तदा च सा शिला दस्यु-स्वस्त्रा यन्त्रप्रयोगतः । पातिताऽचूर्णयत्तूर्णं, तां शय्यां शरकाण्डवत् ।।१४७।। ततो मया हत: सुष्टु, भ्रातृघातीति वादिनीम् । धृत्वा केशेषु तामेव-मवादीत्पार्थिवाङ्गजः ।।१४८।। कपटैरपि मां हन्तु-माः ! पापे ! कः प्रभुर्भवेत् ? । शाम्येत्किं वडवावह्नि-घनैरपि घनाघन: ? ।।१४९।। इत्युक्त्वा तां सहादाय, भूगेहानिर्जगाम सः । रूपं निरूप्य रक्तोऽपि, विरक्तस्तत्कुकर्मणा ।।१५०।। अथ धैर्यनिधेस्तस्य, मुखाब्जमिव वीक्षितुम् । पूर्वाचलशिरोदेश-मारुरोह नभोमणिः ।।१५१।। भूपाभ्यर्णं ततो गत्वा, निशावृत्तं निवेदयन् । हतो दस्युः स्वसा तस्या-ऽऽनीतेयमिति सोऽब्रवीत् ।। १५२।। Jell all Jell 161 Ioll Jell llsil llel lloll ३२३ lloll JainEducation interdiall For Personal & Private Use Only nehejainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy