SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ||७| प्रमादाप्रमादनाम उत्तराध्ययन सूत्रम् ३२२ चतुर्थ si Mail मध्ययनम् अप्रमत्ते श्रमणवत्, कुमारे तत्र संस्थिते । निस्त्रिंशपाणिनिस्त्रिंशः, समुत्तस्थौ स तस्करः ।।१२७ ।। निहत्य भारिकांस्तांश्च, कुमारं यावदेक्षत । आकृष्टासिः पुरोभूय, तावत्सोप्येवमब्रवीत् ।।१२८।। पुरलुण्टाक रे ! पाप !, विश्वस्तजनघातक ! । चिरं कृतस्य पापस्य, फलमाप्नुहि साम्प्रतम् ! ।।१२९।। इत्युक्त्वा गच्छतस्तस्य, पादौ खरुन सोऽच्छिनत् । छिन्नमूलस्तरुरिवा-पतञ्चौरस्ततो भुवि ।।१३०।। प्रोचे चैवं परित्यक्त-जीविताशो नृपाङ्गजम् । अहं भुजङ्गमाह्वान-श्चौरोऽभूवं महाबलः ।।१३१।। इह श्मशाने भूम्यन्तः, सदनं मम विद्यते । तत्रास्ति मे स्वसा, 'वीरमती' सज्ञा कुमारिका ।। १३२।। अभिज्ञानाय तदसिं, ममादाय महामते ! । गत्वामुष्य वटस्याधः, शब्दयेस्तां सुलोचनाम् ।। १३३ ।। मद्भूमिवेश्मनो द्वारे, तया चोद्घाटिते सति । तामुदुह्याखिलं द्रव्य-माददीथा मदर्जितम् ।।१३४।। पश्चात्तु ससुखं तत्र, तिष्ठेरन्यत्र वा व्रजेः । तेनेत्युक्तः कुमारस्तं, वाक्यैराश्वासयच्छुभैः ।।१३५ ।। तस्मिन्मृते तु तत्खड्ग, लात्वा गत्वा वटान्तिके । शब्दिता तेन सम्भ्राता, सा द्वारमुदघाटयत् ।।१३६ ।। तां च दृष्ट्वा जगन्नेत्र-कैरवाकरकौमुदीम् । इयं हि स्मरसर्वस्व-मिति दध्यो नृपात्मजः ।। १३७ ।। सौम्य ! कस्त्वं किमर्थं वा-ऽऽ यासीरिति तया च सः । पृष्टोऽवादीद्यथा वृत्तं, तत: सान्तरदूयत ।।१३८ ।। कृतावहित्था प्रोचे च, स्वामिन्नेहि गृहान्तरे । वीरः सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ।। १३९।। Isll fol lil liol lel loll foll Isil ३२२ Jell isil lioll llell For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy