________________
NEN
||sil
cil
उत्तराध्ययन
सूत्रम् ९६९
sill
lish
Mell
Isll
sil
सञ्चा तहेव मोसा य, सञ्चामोसा तहेव य । चउत्थी असञ्चमोसा उ, वयगुत्ती चउव्वीहा ।। २२।।
|| प्रवचनमातृ
नाम व्याख्या - सत्या यथास्थितार्थप्रतिपादिका, असत्या तद्विपरीता, सत्यामृषा गोवृषभसङ्ग्रे गाव एवैता इत्यादिका, असत्यामृषा स्वाध्यायं 5
||oll चतुर्विंशMon विधेहीत्यादिका ।।
मध्ययनम् संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाणं तु, निअतिज जयं जई ।। २३।।
व्याख्या - वाचिकः संरम्भः परव्यापादनक्षममन्त्रादिपरावर्त्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन्, समारम्भः " परपीडाकरमन्त्रादिपरावर्त्तनं, आरम्भः परमारणकारणमन्त्रादिजपनमिति ।। कायगुप्तिमाह -
ठाणे निसीअणे चेव, तहेव य तुअट्टणे । उल्लंघणपल्लंघणे, इंदिआणं च जुंजणे ।। २४ ।। || व्याख्या - स्थाने ऊर्ध्वस्थाने निषीदने उपवेशने चैव पूर्ती, तथैव च त्वग्वर्त्तने शयने उल्लङ्घने तादृशहेतोर्गतदेरुत्क्रमणे प्रलङ्घने सातत्येन | गमने, उभयत्र सूत्रत्वाद्विभक्तिलोपः, इन्द्रियाणां च 'जणेत्ति योजने शब्दादिषु व्यापारणे, सर्वत्रापि वर्तमान इति शेषः ।।
संरंभसमारंभे, आरंभे य तहेव य । कायं पवत्तमाणं तु, निअतिज जयं जई ।। २५ ।। व्याख्या - संरम्भोऽभिघाताय दृष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः-परितापकरो |
llell
Isll
llel llol
||
llol lall
lol
Islil
९६९
|al
Iel
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org