SearchBrowseAboutContactDonate
Page Preview
Page 1011
Loading...
Download File
Download File
Page Text
________________ NEN ||sil cil उत्तराध्ययन सूत्रम् ९६९ sill lish Mell Isll sil सञ्चा तहेव मोसा य, सञ्चामोसा तहेव य । चउत्थी असञ्चमोसा उ, वयगुत्ती चउव्वीहा ।। २२।। || प्रवचनमातृ नाम व्याख्या - सत्या यथास्थितार्थप्रतिपादिका, असत्या तद्विपरीता, सत्यामृषा गोवृषभसङ्ग्रे गाव एवैता इत्यादिका, असत्यामृषा स्वाध्यायं 5 ||oll चतुर्विंशMon विधेहीत्यादिका ।। मध्ययनम् संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाणं तु, निअतिज जयं जई ।। २३।। व्याख्या - वाचिकः संरम्भः परव्यापादनक्षममन्त्रादिपरावर्त्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन्, समारम्भः " परपीडाकरमन्त्रादिपरावर्त्तनं, आरम्भः परमारणकारणमन्त्रादिजपनमिति ।। कायगुप्तिमाह - ठाणे निसीअणे चेव, तहेव य तुअट्टणे । उल्लंघणपल्लंघणे, इंदिआणं च जुंजणे ।। २४ ।। || व्याख्या - स्थाने ऊर्ध्वस्थाने निषीदने उपवेशने चैव पूर्ती, तथैव च त्वग्वर्त्तने शयने उल्लङ्घने तादृशहेतोर्गतदेरुत्क्रमणे प्रलङ्घने सातत्येन | गमने, उभयत्र सूत्रत्वाद्विभक्तिलोपः, इन्द्रियाणां च 'जणेत्ति योजने शब्दादिषु व्यापारणे, सर्वत्रापि वर्तमान इति शेषः ।। संरंभसमारंभे, आरंभे य तहेव य । कायं पवत्तमाणं तु, निअतिज जयं जई ।। २५ ।। व्याख्या - संरम्भोऽभिघाताय दृष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः-परितापकरो | llell Isll llel llol || llol lall lol Islil ९६९ |al Iel Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy