________________
16ll
llel
उत्तराध्ययन
सूत्रम् ९७०
llel
llel
||Gl
on मुष्ट्याद्यभिघातः, आरम्भः प्राणिवधात्मकस्तेषु प्रवर्त्तमानं कायं निवर्तयेदिति सूत्रषट्कार्थः ।।१९-२५।। अथ समितिगुप्योमिथो का प्रवचनमातृविशेषमाह -
नाम एआओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती निअत्तणे वुत्ता, असुभत्थेसु सव्वसो ।।२६।।
चतुर्विंश||७|
161 मध्ययनम् ___व्याख्या - एताः पञ्च समितयश्चरणं-चारित्रं सचेष्टेत्यर्थः तस्य प्रवर्त्तने प्राच्य चशब्दस्य एवार्थस्येह योगात्प्रवर्तन एव उक्ता इति योगः, का II सचेष्टासु प्रवृत्तावेव समितयो व्याप्रियन्त इति भावः । 'गुत्तित्ति' गुप्तयो निवर्त्तनेप्युक्ताः, 'असुभत्थेसुत्ति' अशुभमनोयोगादिभ्यः 'सव्वसोत्ति' Moll सर्वेभ्यः, अपिशब्दाचरणप्रवर्त्तनेपीति सूत्रार्थः ।।२६।। अध्ययनार्थमुपसंहरनेतदाचरणे फलमाह -
एसा पवयणमाया, जे सम्मं आयरे मुणी । से खिप्पं सव्वसंसारा, विप्पमुबइ पंडिएत्ति बेमि ।।२७।। lol व्याख्या - 'आयरेत्ति' आचरेत् सेवेतेति सूत्रार्थः ।। २७ ।। इति ब्रवीमीति प्राग्वत् ।।
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां । Mel श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्विंशमध्ययनं सम्पूर्णम् ।। २४ ।।
।। इति चतुर्विंशमध्ययनं सम्पूर्णम् ।।
16
Illl Gl
||el
lel
|| ||Gll |lol
Moll ||oll llol
lel
९७०
ला
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org