________________
I
उत्तराध्ययन
सूत्रम् ३४५
Isi
sil
el
- मध्ययनम्
Mall
अन्यस्तु दुष्टशिक्षावान्, शुभशिक्षाविनाकृतः । तत्रापि भ्रमिमारेभे, घरट्टकनियुक्तवत् ।।८।।
ial प्रमादाप्रमादनाम यन्त्रभ्रमेण भ्राम्यन्तं, तं च प्रेक्ष्य तुरङ्गमम् । अशिक्षितोयमित्यन्त-विंदाञ्चक्रुः परे भटाः ।।९।।
व चतुर्थततस्तत्सादिनं हत्वा, जगृहस्तमरातयः । विज्ञेया भावना चैवं, दृष्टान्तस्यास्य धीधनः ।।१०।। आद्यो यथाश्वो निजसादिपार-तन्त्र्यात्समित्यारमवाप सद्यः । धर्मार्थिनोप्येवमवाप्नुवन्ति, संसारपारं गुरुपारतन्त्र्यात् ।।११।। इति वाजिद्वयकथा ।।
अत एव च 'पुव्वाइंति' पूर्वाणि पूर्वोक्तप्रमाणानि वर्षाणि च चर, सततमागमोक्तक्रियां सेवस्व, अप्रमत्तः प्रमादपरिहर्ता, 'तम्हत्ति' । &ll तस्मात्स्वातन्त्र्यविमुक्तादप्रमादाचरणादेव मुनिः क्षिप्रमुपैति मोक्षं, अत्र पूर्वाणि वर्षाणि इति च एतावदायुषामेव चारित्रपरिणामः स्यादिति In दर्शनार्थमुक्तमिति सूत्रार्थः ।।८।। ननु ? यदि छन्दोनिरोधेन मुक्तिस्तन्तकाले एवायं क्रियतामित्याशङ्कानिरासार्थमाह -
स पुवमेवं न लभेज पच्छा, एसोवमा सासयवाइआणं ।
विसीअई सिढिले आउअम्मि, कालोवणीए सरिरस्स भेए ।।९।। व्याख्या - स इति यत्तदोनित्याभिसम्बन्धात् यः पूर्वप्रमत्तो न स्यात् सोऽप्रमादात्मकं छन्दोनिरोधं पुव्वमेवंति' एवं शब्दस्य उपमार्थत्वात् । ७ पूर्वमिव अन्त्यकालात् प्रागिव न लभेत न प्राप्नुयात् पश्चादन्त्यकालेपि, किञ्च एसोवमत्ति' एषोपमा इयं सम्प्रधारणा यद्वयं पश्चाद्धर्म करिष्याम इति ।
sil ||sil
३४५
le
For Personal Private Use Only