SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ||७॥ उत्तराध्ययन सूत्रम् ३४४ चतुर्थ Mail सक्लेशविकलतया न कर्मबन्धभाक् किन्त्वविकलचरणतया निर्जरामेवाप्नोति, गुरुपारतन्त्र्येणाप्रवर्तमानश्चाग्रहग्रहग्रस्ततया ॥ प्रमादाप्रमादनाम ॥ अनन्तसंसारित्वाद्यनर्थभागेव भवति, यदुक्तं - "छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं । अकरितो गुरुवयणं, अणंतसंसारिओ होई ।। १।।" ॥७॥ मध्ययनम् तत्सर्वथा गुरुपरतन्त्रेणैव मुनिना भाव्यं उक्तञ्च - "नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ । धण्णा आवकहा ए, गुरुकुलवासं न मुंचंति "s I ।।१।।" अत्र दृष्टान्तमाह - 'आसे' इत्यादि-अश्वस्तुरगो, यथा शिक्षितो वल्गनोत्प्लवनधावनादिशिक्षा ग्राहितो, वर्मधारी सन्नाहधरस्ततो ll विशेषणकर्मधारयः, अनेन शिक्षकपरतन्त्रतया स्वातन्त्र्यापोहमाह, ततोयमर्थ:-यथाश्वः स्वातन्त्र्यं विहाय प्रवर्तमानो रणाङ्गणे नो वैरिभिरुपहन्यते, ML Ill इति तन्मोक्षं प्राप्नोति, स्वतन्त्रस्तु पूर्वमशिक्षितो रणस्थानं प्राप्तस्तैरुपहन्यते, अत्र चायं सम्प्रदाय: - तथा ह्येकेन भूपेन, द्वयोः क्षत्रियपुत्रयोः । दत्तावश्वकिशोरौ द्वौ, शिक्षायै पोषणाय च ।।१।। तत्रैकः कालयोग्यस्त-माहारैः पोषयन् शुभैः । अशिक्षयद्वाजिकला, वल्गनोत्प्लवनादिकाः ।।२।। अन्यस्त्वस्मै शुभं वस्तु, को ददातीति चिन्तयन् । तुषादिकं ददौ तं च, घरट्टेऽवाहयत्सदा ।।३।। राज्ञा दत्तं च तद्योग्य, बुभुजे स्वयमेव सः । न च वाजिकलां तस्मै, शिक्षयामास काञ्चन ! ।।४।। अन्यदोपस्थिते युद्धे, राज्ञोक्ताविति तो नरौ । आगच्छतं युवां तूर्ण-मारुह्याश्वं निजं निजम् ।।५।। ततस्तौ तुरगारूढी, प्राप्तौ भूभर्तुरन्तिकम् । तदाज्ञया प्राविशतां, मध्येयुद्धमुदायुधौ ।।६।। तयोरेक: सादिचित्ता-नुवृत्त्या सञ्चरन् हयः । सद्यो जगाम सङ्ग्राम-पारं शिक्षागुणान्वितः ।।७।। ३४४ foll foll Isll llel Isll Isl ||७ || || Isl leill foll Ilesil sil Wood IMGl llel Hell llall llell Jain Education in For Personal & Private Use Only IRallumiainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy