________________
उत्तराध्ययन
सूत्रम् ३४३
ततोऽतिप्रचुरे वित्ते, दत्ते तेन महीपतिः । तं बह्वमानयद्भूयो-ऽप्यन्यदानाययद्धनम् ।। ४१।।
||| प्रमादाप्रमादनाम एवं पुनः पुनः कुर्वं-स्तद्वित्तं सकलं नृपः । आनाययद्विदग्धा हि, कार्य बुद्ध्यैव कुर्वते ! ।। ४२।।
or चतुर्थ
मध्ययनम् कियन्मात्रमथ द्रव्य-मस्ति त्वत्सोदरान्तिके । इत्यन्यदा तत्स्वसार-मप्राक्षीञ्च क्षमाप्रभुः ।। ४३।। धनमेतावदेवाभूद-स्येत्युक्ते तया च राट् । लेख्यकस्यानुसारेण, तत्पौराणामदापयत् ।। ४४ ।। मण्डिकञ्च प्रचण्डाज्ञो, विडम्ब्य निबिडं नृपः । शूलामारोपयत्पाप-कारिणां हि कुतः सुखम् ? ।। ४५।। यथा चायं मूलदेव-नृदेवेन मलिम्लुचः । अकार्यकार्यपि द्रव्य-लाभं यावदधार्यत ! ।। ४६।। एवं मुनीन्द्ररपि भूरिदोष-निदानमप्यङ्गमुदारसत्वैः । आनिर्जरालाभमपेक्षणीय-मुपेक्षणीयं च ततोऽन्यथात्वे ।। ४७।।
इति यावल्लाभं देहधारणे मण्डिकदृष्टान्त इति सूत्रार्थः ।।७।। सम्प्रति यदुक्तं जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं का स्वातन्त्र्येणैव ? उतान्यथेत्याह -
छंदं निरोहेण उवेइ मुक्खं, आसे जहा सिक्खिअवम्मधारी ।
पुवाई वासाई चरप्पमत्तो, तम्हा मुणी खिप्प मुवेइ मुक्खं ।।८।। व्याख्या - छन्दोनिरोधेन स्वच्छन्दतानिषेधेन उपैति मोक्ष मुक्तिं, अयं भाव:-गुरुपारतन्त्र्येण स्वाग्रहविरहेण च तत्र तत्र प्रवर्तमानोपि
Ill
ell llel el el Hell
Poll
llsil lil
New
WOM
llall
6
For
Use Only