________________
॥७॥ ||६|| ||७|| Isl
उत्तराध्ययन
सूत्रम् ३४२
Is| प्रमादाप्रमादनाम
चतुर्थlol isil
मध्ययनम् llel
Islil Isll 16ll
s|| lIsll
leil
Isl lisil
कोपान्धो मण्डिकस्तु द्राक्, स एवायं पुमानिति । कङ्कासिना दृषत्स्तम्भं, छित्त्वा तं स्वगृहे ययौ ।। २८ ।। पाटनरो जानुबद्धा-वलेपार्द्रपटग्नरः । प्रातश्च तुनकारत्वं, गत्वा राजपथे व्यधात् ।। २९।। भूपोपि स्वगृहे गत्वा-ऽतिवाह्य रजनीं च ताम् । तं द्रष्टुं निरगाद्राज-पाटिकाकपटाद्वहिः ।।३०।। तं च प्रेक्ष्यापणद्वारे, तीक्ष्णप्रेक्षापणो नृपः । रात्रिदृष्टानुमानेन, प्रत्यभिज्ञातवान् द्रुतम् ।।३१।। दध्यौ च निशि वाजीव, यो जवेन व्रजन्नभूत् । स एवायं दिने खञ्ज, इव व्याजेन चेष्टते ! ।।३२।। स्ववेश्मनि ततो गत्वा-ऽभिज्ञानाख्यानपूर्वकम् । तमाकारयितुं क्षमापः, प्राहिणोनिजसेवकान् ।।३३।। तैराहूतः स चौरोपि, मनस्येवममन्यत । न हतः स नरो नून-मुत्तालेन मया निशि ! ।।३४।। सम्भाव्यते नराधीशः, स एव च पुमान् सुधीः । मां हि प्रत्यभिजानीया-भ्रूजानिः कथमन्यथा ? ।। ३५।। इति ध्यायन् ययौ राज्ञः, समीपे स मलिम्लुचः । तञ्चोपाविविशद्भूपो, महाबुद्धिर्महासने ।।३६।। आलापयन् सुधाकल्पे-स्तञ्चालापैः सगौरवम् । इत्यूचे पार्थिवो मां, दीयतां भगिनी निजा ।। ३७।। दृष्ट्वा मे भगिनीं नान्यो, निरगान्मगृहाबहिः । तत्स एवायमित्यन्त-निश्चिकाय स तस्करः ।। ३८।। स्वसा मे गृह्यतां स्वामि-नित्यूचे च धराधवम् । नृपोपि चारुरूपाढ्या-मुपयेमे तदैव ताम् ।।३९।। मण्डिकं च महामात्यं, चक्रे नीतिविदांवरः । द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ।। ४०।।
lIsll
llell
llell
le Jell
all Isll llell Holll Itall
३४२
Ill
likel
IIGll
Jell
a
lel
Jain Edicion
For Personal & Private Use Only
in mww.iainelibrary.org