SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ॥७॥ ||६|| ||७|| Isl उत्तराध्ययन सूत्रम् ३४२ Is| प्रमादाप्रमादनाम चतुर्थlol isil मध्ययनम् llel Islil Isll 16ll s|| lIsll leil Isl lisil कोपान्धो मण्डिकस्तु द्राक्, स एवायं पुमानिति । कङ्कासिना दृषत्स्तम्भं, छित्त्वा तं स्वगृहे ययौ ।। २८ ।। पाटनरो जानुबद्धा-वलेपार्द्रपटग्नरः । प्रातश्च तुनकारत्वं, गत्वा राजपथे व्यधात् ।। २९।। भूपोपि स्वगृहे गत्वा-ऽतिवाह्य रजनीं च ताम् । तं द्रष्टुं निरगाद्राज-पाटिकाकपटाद्वहिः ।।३०।। तं च प्रेक्ष्यापणद्वारे, तीक्ष्णप्रेक्षापणो नृपः । रात्रिदृष्टानुमानेन, प्रत्यभिज्ञातवान् द्रुतम् ।।३१।। दध्यौ च निशि वाजीव, यो जवेन व्रजन्नभूत् । स एवायं दिने खञ्ज, इव व्याजेन चेष्टते ! ।।३२।। स्ववेश्मनि ततो गत्वा-ऽभिज्ञानाख्यानपूर्वकम् । तमाकारयितुं क्षमापः, प्राहिणोनिजसेवकान् ।।३३।। तैराहूतः स चौरोपि, मनस्येवममन्यत । न हतः स नरो नून-मुत्तालेन मया निशि ! ।।३४।। सम्भाव्यते नराधीशः, स एव च पुमान् सुधीः । मां हि प्रत्यभिजानीया-भ्रूजानिः कथमन्यथा ? ।। ३५।। इति ध्यायन् ययौ राज्ञः, समीपे स मलिम्लुचः । तञ्चोपाविविशद्भूपो, महाबुद्धिर्महासने ।।३६।। आलापयन् सुधाकल्पे-स्तञ्चालापैः सगौरवम् । इत्यूचे पार्थिवो मां, दीयतां भगिनी निजा ।। ३७।। दृष्ट्वा मे भगिनीं नान्यो, निरगान्मगृहाबहिः । तत्स एवायमित्यन्त-निश्चिकाय स तस्करः ।। ३८।। स्वसा मे गृह्यतां स्वामि-नित्यूचे च धराधवम् । नृपोपि चारुरूपाढ्या-मुपयेमे तदैव ताम् ।।३९।। मण्डिकं च महामात्यं, चक्रे नीतिविदांवरः । द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ।। ४०।। lIsll llell llell le Jell all Isll llell Holll Itall ३४२ Ill likel IIGll Jell a lel Jain Edicion For Personal & Private Use Only in mww.iainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy