________________
Mon
||oll
उत्तराध्ययन
सूत्रम्
प्रमादाप्रमादनाम
चतुर्थ
३४६
मध्ययनम्
foll
Isll
Ioll
Isil
Jell
Isll
Isil
fol शाश्वतवादिनां निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यमानानां युज्येतापि, न तु जलबुद्धदसमानायुषामन्येषां, तथा चायमुत्तरकालेपि
ला छन्दोनिरोधमनाप्नुवन् विषीदति, कथमहमकृतधर्मकर्मा परत्र नरकादिवेदना अनुभविष्यामीति वैक्लव्यमनुभवति, शिथिले आत्मप्रदेशान्मुञ्चत्यायुषि is कालेन मृत्युना उपनीते ढोकिते शरीरस्य भेदे सर्वशाटात् पृथग्भावे तस्मादादित एव प्रमादः परिहर्तव्य इति सूत्रार्थः ।। ९।। कथं पुन: पूर्वमिव ic पश्चादपि छन्दोनिरोधं न लभते ? इत्याह -
खिप्पं न सक्केइ विवेगमेऊं, तम्हा समुट्ठाय पहाय कामे ।
समेच लोगं समया महेसी, अप्पाणुरख्खी चरमप्पमत्तो ।।१०।। व्याख्या -- क्षिप्रं तत्क्षण एव न शक्नोति विवेकं द्रव्यतो बहिःसङ्गत्यागरूपं, भावतः कषायापोहात्मकं, एतुं गन्तुं कर्तुमित्यर्थः । कृतपरिकर्मा " हि द्रुतं तत्परित्यागं कर्तुमलं, न तु तदन्यः, अत्रोदाहरणं, ब्राह्मणी -
तथा ह्येको द्विजोऽन्यत्र, गत्वा देशे महामतिः । साङ्गान् वेदानधीत्यागा-त्कृतकृत्यो निजं गृहम् ।।१।। तस्मै चैकेन विप्रेण, सुरूपा स्वसुता ददे । लोकाश्च दक्षिणाभिस्तं, वेदशं धनिनं व्यधुः ।।२।। तत: स स्त्रीकृते भूरीनलङ्कारानकारयत् । सापि तान् परिधायास्था-द्भूषितैव दिवानिशम् ।।३।। तां चेत्युवाच तत्कान्तः, कान्ते ! पर्वोत्सवादिषु । परिधेयाः परिष्कारा, न तु प्रतिदिनं त्वया ।। ४।।
leil
Jell
IIGH
३४६
Nell
||
||७|| ||
Mall min Education International
For Personal & Private Use Only
www.jainelibrary.org