________________
उत्तराध्ययन
|||७||
||७||
॥७॥
सूत्रम् ||७||
३४७
العال
Hell
तस्करोपद्रवः प्रान्त-ग्रामे ह्यत्र भवेद्भृशम् । न चोत्तारयितुं शक्या, द्रुतमेते तदागमे ।। ५ ।। साथ स्माह यदा स्वामि त्रायास्यन्तीह दस्यवः । एतानुत्तारयिष्यामि, तदाहमविलम्बितम् ||६|| इत्युक्त्वा सा तथैवास्था-त्र तु तानुदतारयत् । सुशिक्षामपि मन्यन्ते, दक्षम्मन्या न जन्तवः ।। ७ ।। चौराः केचिच्च तां नित्यं, मण्डितां दृष्टपूर्विणः । तस्या एव गृहेऽन्येद्यु- विविशुर्जगृहुश्च ताम् ।।८।। नित्यं स्त्रिग्धाशनात्पीन-पाणिपादा तदा च सा । कटकाद्यपनेतुं द्राक्, नानभ्यासादभूत् प्रभुः ।। ९ ।। ततस्तस्या: करौ छित्त्वा, लात्वा च कटकादिकम् । पाटचरा ययुस्तूर्णं, पापानां हि कुतो दया ? ।। १० ।। यथा च सा प्राक् परिकर्महीना, तदापनेतुं न शशाक भूषाः । कर्तुं विवेकं न तथा परोपि, क्षिप्रं प्रभुः स्यात्परिकर्महीनः ।। ११ । । इति द्विजवधूकथा ।
न च मरुदेव्युदाहरणमत्र वाच्यमाश्चर्यरूपत्वात्तस्य यत एवं तस्मात्समुत्थाय पश्चाद्धर्मं करिष्यामीत्यालस्य त्यागेनोद्यमं कृत्वा प्रहाय परित्यज्य कामान् इच्छामदनात्मकान् समेत्य ज्ञात्वा लोकं प्राणिसमूहं 'समयत्ति' समतया समशत्रुमित्रतया महर्षिः सन् यद्वा मह एकान्तोत्सवरूपो मोक्षस्तमिच्छतीत्येवं शीलो महैषी सन्, आत्मानुरक्षी कुगतिगमनादिभ्योऽपायेभ्य आत्मनो रक्षकः चराप्रमत्तः प्रमादरहितः, इह च प्रमादपरिहारापरिहारयोरैहिकमुदाहरणं वणिग् महिला, तत्र चायं सम्प्रदायः, तथा हि
-
Jain Education International
नैगमः स्वगृहे कोपि, नानाशिल्पविधायिनः । मुक्त्वा कर्मकरान् वाणिज्यार्थं देशान्तरे ययौ ।। १ ।। तांश्च कर्मकरांस्तस्य, महिला स्वस्वकर्मसु । न प्रायुङ्ग शुभेर्वाक्यैः, स्वाङ्गसंस्कारतत्परा ।। २ ।।
For Personal & Private Use Only
DSTITIS
||७|| प्रमादाप्रमादनाम
OTTTT
चतुर्थ
मध्ययनम्
३४७
www.jainelibrary.org