SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ !! Illl ||61 उत्तराध्ययन सूत्रम् ३४८ || l/61 all Holl प्रमादाप्रमादनाम Mall चतुर्थ मध्ययनम् Hell llell liall Iell Illl ||oll 161 Isll Mall lisil ell Isil all 160 ||oll Jell न च तेषामदात्कालो-पपन्नं भोजनादिकम् । सीदन्तो ययुरन्यत्र, सर्वे कर्मकरास्ततः ।।३।। ततस्तत्तत्कृत्यहान्या, व्यनेशत्प्रचुर धनम् । तञ्च स्वरूपमायातो-ऽज्ञासीत्सर्वं गृहप्रभुः ।। ४ ।। अलक्ष्मीवत्ततो गेहा-त्प्रमदां तां प्रमद्वराम् । निष्काश्यान्यां निःस्वकन्यां, सोऽवृणोद्बहुभिर्धनैः ।।५।। तद्वन्धूंश्चैवमूचे चे-दात्मानं रक्षयत्यसौ । तदा परिणयाम्येना-मन्यथा तु न सर्वथा ।।६।। तदाकर्ण्य कनी ज्ञात-परमार्था महामतिः । रक्षिष्याम्यहमात्मान-मित्यूचे स्वजनानिजान् ।।७।। ततस्तां परिणीयागा-त्पुनर्देशान्तरे वणिक् । नाङ्गभूषादिकं चक्रे, प्रमादं तद्वशा तु सा ।।८।। आलापयन्ती मधुरै-रालापैः श्रावणामृतैः । दासकर्मकरादींश्च, प्राय स्वस्वकर्मणि ।।९।। प्रातराशादिकं तेषां, भोजनं समये ददौ । अकालपरिहीणं त-द्वेतनं च यथोदितम् ।।१०।। एवमावर्जिताः सर्वे, तया कर्मकरादयः । सोद्यम स्वस्वकर्माणि, चक्रिरे प्रतिवासरम् ।। ११ ।। इत्थं प्रमादादात्मानं, रक्षन्ती सा मनस्विनी । नैव व्यनाशयत्किञ्चि-दपि कृत्यं धनं तथा ।।१२।। गृहेशोथ गृहे प्राप्त-स्तामुदीक्ष्याप्रमादिनीम् । सर्वस्वस्वामिनी चक्रे, मुदितस्तद्गुणैर्भृशम् ।।१३।। इत्यप्रमादो महते गुणाय, भवेदिहैवापगुणाय चान्यः । तस्मात्परत्रापि भवेद्गुणाया-ऽप्रमाद एवेति चराप्रमत्तः ।।१४ ।। इति वणिक्पनीकथेति सूत्रार्थः ।।१०।। प्रमादमूलं च रागद्वेषाविति सोपायं तत्त्यागमाह - 16l ||ll ||6ll 1161 Mel lol Jell lol ||ol || Isill Isl llll 16 ||oll ३४८ lil Illl JainEducation intelinthral For Personal & Private Use Only ||kallumiainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy