________________
उत्तराध्ययन
सूत्रम् ३४९
IGN
मुहं मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं ।
ial प्रमादाप्रमादनाम फासा फुसंती असमंजसं च, न तेसु भिक्खु मणसा पउस्से ।।११।।
चतुर्थ
मध्ययनम् व्याख्या -- मुहुर्मुहुर्वारं वारं मोहोपकारिणो गुणा मोहगुणाः शब्दादयस्तान् जयन्तमभिभवन्तं, अनेकानि कार्कश्यकुरूपत्वादीनि रूपाणि ॥ MS येषां ते अनेकरूपाः श्रमणं मुनिं चरन्तं संयमाध्वनि गच्छन्तं, स्पृशन्ति स्वानि स्वानि इन्द्रियाणि गृह्यमाणतया इति स्पर्शाः, शब्दादयस्ते स्पृशन्ति,
* गृह्यमाणतयैव सम्बध्नन्ति, 'असमंजसं चत्ति' चशब्दस्यावधारणार्थत्वादसमञ्जसमेव अननुकूलमेव यथास्यात्तथा न तेषु भिक्षुः, 'मणसत्ति' ला ॥ अपेर्गम्यत्वान्मनसापि, आस्तां वाचा कायेन च, प्रद्विष्यात्, अयं भावः-अमनोज्ञशब्दादिषु कथञ्चिदिन्द्रियविषयत्वमापनेषु अहो एषामनिष्टत्वमिति । M न चिन्तयेत् न वा तान् परिहरेदिति सूत्रार्थः ।।११।। तथा - मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा ।
||ail रक्खिन कोहं विणइज माणं, मायं न सेवे पयहिज लोहं ।।१२।।
||sil व्याख्या -- मन्दयन्ति विवेकिनमपि जनमज्ञतां नयन्तीति मन्दाः, च समुचये, स्पर्शाः शब्दाद्याः, बहून लोभयन्ति मोहयन्तीति बहुलोभनीयाः, ॐ IIM अनेन तेषामाक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति' अपेर्गम्यमानत्वात्तथाप्रकारेष्वपि बहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु मनश्चित्तं न कुर्यात्र निवेशयेत्, il एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स च कथं स्यादित्याह-रक्षेनिवारयेत्क्रोधं, विनयेदपनयेन्मानमहङ्कारं, मायां I 4 परवञ्चनबुद्धिरूपां न सेवेत न कुर्यात्, ‘पयहिज्जत्ति' प्रजह्याल्लोभमभिष्वङ्गरूपं, तथा च क्रोधमानयोद्वेषात्मकत्वान्मायालोभयोश्च
३४९
lel
llall
Jan Education International
For Personal Private Use Only
www.by.