________________
उत्तराध्ययन
सूत्रम्
६२९
6 किञ्चिदुपलभ्यमानत्वात्, दृश्यते हि धातकीपुष्पेषु मनाग वैकल्यजनकत्वं, गुडे बलवर्धकत्वं चेति, एवमन्येष्वपि तदङ्गेषु द्रष्टव्यं, न चैवं ॥ इषुकारीयनाम | पार्थक्यावस्थायां पृथव्यादिषु किञ्चिदस्पष्टमपि चेतन्यमुपलभ्यते, तत एभ्योऽतिरिक्त एव तस्याश्रय एटव्यः, स चात्मेवेति स्थितं । स च नित्यो MM चतुर्दश! भवान्तरयायी, तस्य च मिथ्यात्वादिभिर्बन्धो बन्धादेव च संसार इति सूत्रार्थः ।।१९।। ततश्च -
मध्ययनम् जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा ।
उरब्भमाणा परिरक्खिअंता, तं नेव भुजोवि समायरामो ।।२०।। Isl
व्याख्या -- यथा वयं इत्यावां धर्म सम्यग्दर्शनादिकं अजानन्तौ पापं पापहेतुः पुरा पूर्व कर्मानुष्ठानं 'अकासित्ति' अकार्ब, मोहात्तत्वाज्ञानात् M अपरुद्ध्यमाना गृहानिर्गममलभमानाः परिरक्ष्यमाणा अनुजीविभिरनुपाल्यमानास्तत्पापकर्म नैव भूयोपि पुनरपि समाचरामो Mel यथावद्विदितवस्तुस्वरूपत्वादिति सूत्रार्थः ।।२०।। अन्यत्र -
अब्भाहयंमि लोगंमि, सव्वओ परिवारिए । अमोहाहिं पडंतीहि, गिहंसि न रइं लभे ।।२१।।
व्याख्या - अभ्याहते पीडिते लोके सर्वतः सर्वासु दिक्षु परिवारिते परिवेष्टिते अमोघभिरवन्ध्यप्रहरणोपमाभिः पतन्तीभिः गृहे गृहवासे न रति Mall लभावहे, यथा वागुरावेष्टितो मृगो अमोघेश्च प्रहरणाधेनाऽभ्याहतो न रतिं लभते एवमावामपीति सूत्रार्थः ।। २१ ।। भृगुराह -
lool
६२९
Ifooli
sal
JainEducation international
For Personal Private Use Only