SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ||७|| ||७|| ilsil llsil सूत्रम् ६२८ hell llall Holll Ier Islil liall liell all lel all ॥ तैलमथ तिलेषु, एवमेव हे जातौ ! शरीरे सत्वाः 'संमुच्छइत्ति' सम्मूर्च्छन्ति, पूर्वमसन्त एवोत्पद्यन्ते । तथा 'नासइत्ति' नश्यन्ति, इषुकारीयनाम || अभ्रपटलवद्विलयमुपयान्ति । 'नावचिद्वेत्ति' न पुनरवतिष्ठन्ते, शरीरनाशे सति तन्नाशादिति सूत्रार्थः ।। १८ ।। कुमारावाहतुः - in चतुर्दश lell मध्ययनम् नो इंदिअगिज्झो अमुत्तभावा, अमुत्तभावाविअ होइ निचो । अज्झत्थहेउं निअओऽस्स बंधो, संसारहेउं च वयंति बंधं ।। १९ ।। व्याख्या - नो इन्द्रियग्राह्यः सत्व इति प्रक्रमः, अमूर्तभावादिन्द्रियग्राह्यरूपाद्यभावात् । तथा अमूर्तभावादपि च भवति नित्यस्तथा हि-यद् l - द्रव्यत्वे सत्यमूर्तं तन्नित्यं, आकाशवत् । न चैवममूर्त्तत्वादेव बन्धासम्भवः इति वाच्यं ? यतः 'अज्झत्थहेउंति' इहाध्यात्मशब्देनात्मस्थाः Mell मिथ्यात्वादय उच्यन्ते, ततस्तद्धेतुस्तनिमित्तो नियतो निश्चितोऽस्य जन्तोर्बन्धः कर्मभिः संश्लेषः, यथाऽमूर्तस्यापि नभसो मूतैरपि घटादिभिः in सम्बन्धः एवमस्यापि मूर्तरपि कर्मभिर्न विरुध्यते । तथा संसारहेतुं च वदन्ति बन्धमिति, ततश्चास्त्येवात्मा चेतनाश्रयः, तदभावे हि ॥ ॥ प्रतिदेहिनमुपलभ्यमानस्य चैतन्यस्य निरास्पदत्वप्रसङ्गात् । न च वाच्यं पृथिव्यादिभूतानि चैतन्यस्याश्रय इति न तस्य निरास्पदत्वमिति ? पृथस्थितेषु तिलेषु स्नेहस्येव पृथग्भूतेषु भूतेषु चैतन्यांशस्याप्यनुपलब्धेः, यञ्च येषु पार्थक्यावस्थायां स्वल्पमपि नास्ति न तत्तेषु संहितेष्वपि M ॥ भवितुमर्हति, रेणुकणेषु तैलमिव । स्यादेतन्मद्याङ्गेषु मदशक्तिः पूर्वमनुपलभ्यमानापि संहितेषु तेषु दृश्यत इति चेन्मैवं, तेषु पूर्वमपि मदशक्तेः । ६२८ foll le learn llell M sil Isil ilsil Neel Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy