SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६३० TO GAADDIT केण अब्भाहओ लोओ, केण वा परिवारिओ । का वा अमोहा वुत्ता, जाया चिंतापरो हुमि ।। २२ ।। व्याख्या - केन व्याधकल्पेनाभ्याहतो लोकः ? केन वा वागुरारूपेण परिवारितः ? का वा अमोघा अमोघप्रहरणोपमा उक्ताः ? हे जातौ ! चिन्तापर: 'हुमित्ति' भवामि, ततो ममावेद्यतामयमर्थ इति सूत्रार्थः ।। २२ ।। तावाहतुः - मनुणब्भाहओ लोओ, जराए परिवारिओ । अमोहा रयणीवुत्ता, एवं ताय विआणह ।। २३ ।। व्याख्या - मृत्युनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात्, जरया परिवारितस्तस्या एव मरणाभिघातयोग्यतापादने प्रवणत्वात्, अमोघा रजन्य उक्ताः दिनाविनाभावित्वात्तासां दिनाश्च तत्पतने ह्यवश्यम्भावी जनाभिघातः, एवं तात ! विजानीतेति सूत्रार्थः ।। २३ ।। किञ्च 116.11 Jain Education International - जा जा व रयणी, न सा पडिनिअत्तइ । अहम्मं कुणमाणस्स अहला जंति राइओ ।। २४ ।। व्याख्या - या या व्रजति रजनी उपलक्षणत्वाद्दिनं च न सा प्रतिनिवर्त्तते पुनरागच्छति, ताश्चाधर्मं कुर्वतो जन्तोरिति शेषः, अफला यान्ति रात्रयः, अधर्मनिबन्धनं गार्ह्यस्थमिति तत्त्याग एव श्रेयान् ।। २४ ।। तथा - For Personal & Private Use Only | इषुकारीयनाम चतुर्दश मध्ययनम् ||६|| ६३० www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy