________________
Isill
उत्तराध्ययन
सूत्रम्
७०२
||७||
का संयतीयनाम 116 अष्टादशilesh मध्ययनम् lloll 16ll ||७||
lol
lel
ततोऽश्वसेनभूशक्रो, ज्ञात्वाऽश्वापहृतं सुतम् । प्रत्यानेतुं ससैन्योगा-द्यावद्वाजिपदानुगः ।। ५५।। तावद्भरिरजःपुञ्ज-दिग्मूढीकृतसैन्यया । भग्नानि पादचिह्नानि, तस्य वाहस्य वात्यया ।। ५६।। निरुपाये ततोऽत्यर्थं, व्याकुले सकले बले । महेन्द्रसिंहो भूमीन्द्र-सिंहमित्थं व्यजिज्ञपत् ।। ५७।। देव ! देवादिदं सर्व-मजनिष्टासमञ्जसम् । तथापि मित्रमन्विष्या-ऽऽनेष्यामि न चिरादहम् ।। ५८।। प्रभोः प्रभूतसैन्यस्य, कान्तारे दुष्करा भ्रमिः । सुकरा सा खगस्येव, स्वल्पतन्त्रस्य मे पुनः ।। ५९।। तत्तिष्ठतु प्रभुर्यामि, स्वामिन् ! सुहृदमन्वहम् । तेनेत्युक्तोऽवलिष्टोर्वी-पतिरश्रुजलाविलः ।। ६० ।। धीरो महेन्द्रसिंहस्तु, मितसारपरिच्छदः । क्रीडावनी यमस्यैवा-ऽरण्यानीं प्रविवेश ताम् ।। ६१।। प्रौढपादैरुग्रदन्तः, प्रक्षरन्मदनिर्झरैः । करीन्द्रश्च गिरीन्द्रेश्च, क्वापि दुर्गमतां गताम् ।। ६२।। क्वापि प्रारब्धसमर-सैरिभोत्खातपादपाम् । सङ्कीर्णा केशरीव्याघ्र-व्यालभल्लूकसूकरैः ।।६।। भानुभानुगणाभेद्य-निकुञ्जनिकरैः क्वचित् । अन्तःपुरपुरन्ध्रीव-दसूर्यम्पश्यजम्बुकाम् ।। ६४।। क्वचित्कण्ठीरवरव-त्रस्यन्मृगकुलाकुलाम् । क्वापि दावाग्निसन्तापमुर्मुरीभूतभूतलाम् ।। ६५ ।। क्वचिच्छरभसंरम्भ-सम्भ्रान्तोद्धान्तकुञ्जराम् । शाखारूढेरजगरैः, क्वापि कुब्जीकृतद्रुमाम् ।।६६।। तस्याटवीं तामटतो, भीषणेभ्योऽपिभीषणाम् । शनैः शनैरगात्सर्वः, खेदखर्वः परिच्छदः ।।६७।। (षड्भिः कुलकम्)
liall Isil llall
all
llell
Hel
101
foll
16
llsil
llell lel
७०२
lie
llsll
llel
min Education International
For Personal & Private Use Only
ilai
"www.jainelibrary.org