________________
उत्तराध्ययन
सूत्रम् १०९८
l दिनेऽपि गुरोः शब्दयतो न प्रतिवचो दत्ते ।।१९।। गुरुं प्रति निष्ठुरं मुहुर्वक्ति ।।२०।। गुरुणा शब्दितो यत्र स्थितो गुरुवचः शृणोति तत्र स्थित: कि अथचरण6 एव प्रतिवचो दत्ते ।। २१।। किं भणसीति गुरुं वक्ति ।। २२।। त्वमिति वक्ति ।। २३।। यादृशं गुरुर्वक्ति तादृशमेव प्रतिवक्ति, यथार्य ! किं विधिनाम al ग्लानादेयावृत्त्यादि न करोषीत्यादि गुरुणोक्तस्त्वमेव किं न करोषीत्यादि प्रतिवक्ति ।। २४ ।। गुरौ कथां कथयति नो सुमना: स्यात् ।। २५ ।। एकत्रिंशHel त्वमेतमर्थ न स्मरसीति वक्ति ।। २६ ।। गुरौ कथां कथयति स्वयं कथां वक्तुमारभते ।।२७।। भिक्षाकालो जात इत्यादिवाक्येनाकालेऽपि पर्षदं मध्ययनम्
6 भिनत्ति ।।२८।। अनुत्थितायामेव पर्षदि गुरूक्तमेवार्थं स्वकौशलज्ञापनार्थं सविशेषं वक्ति ।।२९।। गुरोः संस्तारकं पद्भ्यां घट्टयति ।।३०।। il गुरोः संस्तारके निषीदति शेते वा ।।३१।। उच्चासने निषीदति ।।३२।। समासने वा ।।३३।। यो भिक्षुर्यतते श्रद्धानसेवनवर्जनादिना स न तिष्ठति मण्डले संसारे । इत्येकोनविंशतिसूत्रार्थः ।।२०।। अध्ययनार्थं निगमयितुमाह -
इइ एएसु ठाणेसु, जो भिक्खू जयई सया । से खिप्पं सव्वसंसारा, विप्पमुञ्चइ पंडिएत्ति बेमि ।।२२।। ____ व्याख्या - इत्यनेन प्रकारेण एतेष्वनन्तरोक्तेषु स्थानेषु शेषं स्पष्टमिति सूत्रार्थः ।।२१।। इति ब्रवीमीति प्राग्वत् ।।
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां ॥ श्रीउत्तराध्ययनसूत्रवृत्तौ एकत्रिंशमध्ययनं सम्पूर्णम् ।। ३१।।
||६|| ।। इति एकत्रिंशमध्ययनं सम्पूर्णम् ।। ||5|
१०९८ IIIl
NoM
Ilsil ||७||
||Gl
16.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org